SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ 25 वाहिनीं वनितां वेदी वाणिज्यं वारिबन्धनम् । वरत्रां वर्द्धनी व्र()तं वटकं वसुकं बटम् ।।१३७॥ ४ वासनावासिता वास्त्र-वीर वासर वागराः । ब्राह्मणी वाणिनी वाणी वानीरं वानरं वचाम् ॥१३८।। ५ विहगाख्यं विशब्दं चा-ऽप्यव्ययं चेति वेति च । वर्तरूकं वदान्यं च विद्याद् वाद्यं च वादितम् ।।१३९॥ ६ आद्यौष्ठ्याः पवर्गीयाः ।। अथ मध्यपवर्गीयाः कर्बर: क—राबरे । बर्वरी शर्वरी वारु शम्बराडम्बराम्बरम् ॥१४०॥ ७ कम्बलं शम्बलं चास्त्रं सर्बला शाबलोऽपि च । नद्वला बेल जम्बाल - शेबालाश्च प्रकीर्तिता ॥१४१।। ८ कथ्यन्तेऽथ पवर्गीया बान्तशब्दाश्च केचन । गन्धर्वखर्वगर्वाह्वो जिह्वा पूर्वश्च दूर्वया ।। १४२॥ ९ रोलम्बः शतपत्रोर्वी दार्वी चार्वी च दर्विवत् ॥ ० ॥१४३।। १० कदम्ब कादम्ब नितम्ब बिम्बा निम्ब प्रलम्बाम्बु विडम्ब बिम्बाः । करम्ब हेरम्ब कुटुम्ब कम्बा - स्तुम्बी कलम्बी शब लुम्बि चुम्बाः ॥१४४|| ११ जम्बू: कम्बूरलाबुश्च शम्बः शुम्बोऽम्बया सह । शिम्बा लम्बा च ताडम्ब-गुडुम्ब स्तम्ब कम्बयः ॥१४५।। १२ पवर्गीय बकारनिर्देशः । अथान्तस्थवकारः ॥ विन्दु विद्रुम वरेण्यविक्रमा बिंब वर्त्म विशदाश्च विद्यया । गात्र [ीर ] : वर्कस पार्दरी वशिर वार वानराः ।।१४।।१३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229404
Book TitleMaheshwar Kavi Virachita Sanshayagaral Janguli Nammala
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages24
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size435 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy