________________
४८
अनुसन्धान ४८
(षट्पदकवित्वम्) विदिता कल्पलतेव सिद्धिवृद्धः पूरणतः, क्षोणिजनतायाश्च देव्यसि त्वां मे भणतः । शुभवति शुभभावेन नयनप्राघुणकीकृत्यं, वितर वितर मे मुहु तत्त्वरायं संस्कृत्य । विजयादिहर्षमुत्कर्षतः सविजयवर्द्धनकं सदा । सद्ज्ञानतिलकदायं ततं ज्ञत्व सौख्यकरण मुदा १।९।।
इति सरस्वती स्तोत्रं
पितामह - श्रीजिनकुशलसूरिछन्दः
(आर्याच्छन्दः) जिनकुशलं सूरीशं रत्नत्रयप्रभृतिरत्नवारीशम् । . गायामि मुनिगणेशं वागनवद्यैः शुभं पद्यम् ।।१।। पञ्चे पंचमअरके विषमे घनतापकारके तप्तान् । सुरतरुरिव यो जीवान् सुखयति सच्छायमधिकददः ॥२॥ यत्कीर्तिप्रस्फूर्त्या विचित्रमपि चित्रितं हि भुवनतलम्, विशदमिव भाति सर्वं तं सततं कीर्तयामि हितार्थम् ॥३।। योऽरण्येषूदन्यत य: चाप: पाययत्यहो अभिकान् । असमयजातघनौघं विकुळ विद्युत्सनितमिश्रम् ||४|| धनी धनीरपि मनुजः सुतीरपि स्यात् सुती परमभक्तः, सुखी सुखीरपि नित्यं भवत: शुभदृष्टिसृष्टिचयात् ॥५॥
(त्रिभंगीछन्दः) यो भूमीषष्ठे पृथुलवरिष्ठे गाढगरिष्ठे भातितरां, यः कृच्छं कक्षं मौाध्यक्षं सर्वसमक्षं दातितराम् । कुर्वनिरपायं सौख्यन्तरायं छेदितमायं बुद्धिगुरुं, तं वारंवारं सेवे स्फारं सच्छीकारं कुशलगुरुम् ||१||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org