________________
४६
अनुसन्धान ४८
रागान्निर्मम मम सुनिकामं, कामं पूरय सततं रे । सन्ततमस्तु च तव मे सेवा, सेवक विश इति घटतं रे शा० ॥६॥
(स्रग्धरावृत्तम्) इत्थं गौडीशपाश्र्वं पृथुतरयशसं पार्श्वपाख्यियक्षं, बिभ्राणं ज्ञानपूर्वं तिलकमतितरां ये जना भक्तिमन्तः । सेवन्ते सनियुज्य प्रवरकरपुटं मूर्ति संजातहर्ष, यन्नाम्नः स्रग्धरास्ते प्रतिदिनमचिरात् सातजातं लभन्ते ।
इति श्री गौडीपार्श्वजिनस्तवनम्
सरस्वती-स्तोत्रम् जय जय वागीशे जये दात्रि ज्ञप्तिं देहि । कुरु कुरु कमलासिनि कृपां धाम स्वं सन्धेहि ॥१॥ विश्वं वागुपवेणिता प्रीणयसि त्वं वाणि । अधरितसुधामधु ह्यन्तो वीणां किं करवाणि ॥२॥ कालिदासप्रमुखान्पुरा मन्दान्मतिभारेण । व्यधिया गुरुतुल्यान्वरे साधितबहुसारेण ॥३॥ तव देवि क्षणतो द्रुतं कीट: करितामेति । तस्य न चित्रं किल कृतौ मनसा यदभिप्रैति ।।४।। श्रुत्वा त्वापि समागमं लघुशिशुकं विज्ञाय । भिनु मे कामितसञ्चयं विधिवद्रत विधाय ।।५।।
(अथ त्रिभंगीवृत्तम्) हरिहरधात्राद्या जगदभिवाद्यास्तैरभिवाद्या सुस्मार्या, जनजनितानन्दा मुखारविन्दा भासितचन्दा हृदि धार्या । अद्भुतवागीशा प्रणतदिगीशा श्रितभूमीशा भक्तिभरं, त्वं कुरु गीर्वाणी श्रेयस्कारिणी दुःखनिवारिणी बुद्धिवरम् ॥१॥ जगतीविख्याता जगतां माता शब्दव्राता निष्णाता, सेवककृतसाता योगीध्याता सदावदाता स्वाम्नाता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org