________________
२५
२६
॥२०॥
॥२१॥
तानवानत तानवानत-कर्मसम्बन्ध ! वरकेवलमहिमभररभसनृत्यदमरेन्द्ररमणी- । रमणीयकहारगलदमलरत्नरोचिष्णुधरणी- ॥ धरणीधर ! गुरुगरिमवर ! सुव्रत ! भव्यानसमसमवसृतिस्तव भगवता(त:) पायादपायादमम ! मम नमीश्वर ! मम नमीश्वर ! वितनुकुशलानि कुशलावं लूनसमकर्मरूढ सुप्रौढकानन ! । जनतानामशिवकरमकरकेतुभयहेतुनाशन ! ।। सनरामरपशुपरमसम ! जनतोल्लसदुपदेश ! । देशदूरसीमाशमितसडमरमरकक्लेश ! क्लेशकारण क्लेशकारणनिखिलयदुराज्यराजीमतिसंपदाभोगभोगमाभोग्य जिनवर ! । नवरसवशमनधिगत ! तं विहाय विधिधृततपोभर! || भरतावनिपावनसुगिरिरैवतमौलिनिविष्ट ! । विष्टपवन्दित ! नेमिजिन ! जय सौभाग्यविशिष्ट ! शिष्टनन्दित शिष्टनन्दित ! कमठहठमुक्तजलवारणभुजगपतिधरणविहितविकटस्फु(स्फ)यञ्चितचितरोचीरुचितरतरवपुरपास्तसतडिद्घनोर्जित ! ॥ जितमायामद ! पार्श्वजिन ! विघ्नगणानध्याय ! । ध्यायति यः तव नाम भुवि स भवति विगतापाय ! पायनायक पायनायक कायकलकान्तिसंतर्जितकनक मम पंकमंकनिश्शंकहरिवरवरणोन्मुखनिखिलसुखहेतुमुक्तिवनिताप्रियंकर! || करपल्लवजितवरकमल ! विहृतिविबोधितविश्व ! । विश्वजनीन ! जिनेन्द्रवर ! वर्धमान ! विजयस्व
॥२२॥
॥२३॥
||२४||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org