________________
अनुसन्धान-५०
कर्मावलीनिगडिता अपि भक्तसत्त्वा, सद्यः स्वयं विगतबन्धभया भवन्ति ॥४२॥ रोषो दिवेति सहगामपहाय माम-सौ सम्पदाभिरमते सह मत्सपत्न्या । द्राक्चक्रवालमगमद्विदेव(?) तस्य यस्तावकं स्तवमिमं मतिमानधीते ॥४३॥ तस्याङ्गणे सुरतरुस्सुरधेनुरंद्री(?), चिन्तामणिः करतलं निजमन्दिरञ्च । यः श्रीयुगादिजिनदेवमलं स्तवीति, तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥४४॥ श्रीमन्मुनीन्द्रवरवाचक-भानुचन्द्र ! पादाब्जसेवक-विवेकनिशाकरेण । भक्तामरस्तवनतुर्यपदैः समस्याकाव्यैः स्तुतः प्रथमतीर्थपतिर्गृहीत्वा ॥४५॥
॥ इति भक्तामर-समस्या-स्तवन श्रीमदादीश्वरो वर्णितः ॥
C/0. प्राकृत भारती 13-A मेन मालवीय नगर,
जयपुर ३०२०१७
१. अशुद्धप्रायः यह सम्पादन है । मूल प्रति हमारे सामने नहीं है । अतः जितना हो
सका उतना सुधार दिया । बाकी सम्पादनकर्ताने भेजा वैसा ही पाठ प्रकाशित हो रहा है। पद्य २६ का उत्तरार्ध नहीं है।