SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ जुलाई-२००७ ३७ व्याकोशपङ्कजदलोपमलोचनाय, त्वादीश ! ते जिन ! नमोऽस्तु सनातनाय ||२२|| निस्यन्दभन्दसुखकन्ददमाभिरामं, सत्यश्रियोऽधिप ! जिनाधिपते । प्रकामम् । वृन्दारकद्रुम मणी-वरधेनुकुम्भं, कामप्रदं पदयुगं तव नौम्यदम्भ ! ||१३|| इत्येवं कोट्टदुर्गे जिनगृहकमलाशेखर ! प्राक्प्रजेशः, नाथ ! स्तोत्रं पवित्रं तव सुखदमिदं भूरिभावैरधीश ! श्रीमच्छ्रीरत्नधीरस्य च परमगुरोः सप्रसत्तेजिनेन्द्रलक्ष्म्यै ज्ञानप्रमोदाभिधमुनिरचितं तद्विदां स्याद्वितन्द्रः ॥१४॥ इति श्री आदिनाथ स्तोत्रम् पं. हीराणंदपठनार्थम् रतलाम-भूषण पार्श्वनाथ-स्तोत्रम् आनन्दनम्रविबुधाधिपमौलिकोटीमाणिक्यकान्तिमहितांहिनखत्विषं वै । उद्यत्प्रतापमहिमेन्दिरया सनाथं, भक्त्या नमामि सततं, प्रभुपार्श्वनाथम् ॥१॥ श्रीअश्वसेननरराजकुलावतंसं, वामोरुकुक्षिसरसीवरराजहंसम् । विश्वत्रयीकलुषपावनतीर्थनाथं, भक्त्या नमामि सततं प्रभुपार्श्वनाथम् ॥२॥ दुग्धार्णवेन्दुकिरणामलकीतिभासं, भव्याम्बुजावलिविबोधनचारुसूर्यम् । पद्मावतीधरणसेवितभिक्षुनाथं, भक्त्या नमामि सततं प्रभुपार्श्वनाथम् ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229371
Book TitleSuktamala
Original Sutra AuthorN/A
AuthorAmrut Patel
PublisherZZ_Anusandhan
Publication Year
Total Pages18
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size381 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy