SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ जुलाई - २००७ ३५ वाचक ज्ञानप्रमोद के शिष्य विशालकीर्ति व्याकरण के प्रौढ़ विद्वान् थे । इनका विरुद सरस्वती था और ईडर की राज्य सभा में इन्होंने जय प्राप्त की थी। इनकी प्रक्रिया कौमुदी टीका और सारस्वत व्याकरण टीका प्राप्त हैं । कोट्टदुर्गमण्डन आदिनाथ स्तोत्रम् विश्वप्रभुं प्रणतनाकिकिरीटरत्नघृष्टांहिपीठमसुमत्सु कृपाप्रयत्नम् । चेतस्समीहितसुरद्रुमतार्घ्यसेवं, भक्त्या स्तवीमि सुतरां जिनमादिदेवम् ॥ १॥ श्रीनाभिभूपकुलपुष्करपद्मिनीपं, लोकत्रयीसकलभावविभासदीपम् । तत्त्वाप्तये भजत भव्यजना: ! कृतार्थं, प्रोद्यच्छरच्छशिमुखं च युगादिनाथम् ||२|| प्रह्लङ्गिसङ्गकरुणोपकृतौ गरिष्ठः, प्रोद्दामकामकरितुङ्गमृगारिरिष्टः । सत्कोमलक्रमणसंवृतवामपद्यः, पायात् स वः प्रथमतीर्थकरोऽर्थसद्मः ||३|| स्फूर्जद्धरिप्रभृतिदेवविलक्षणोरुनानाचरित्रसुचमत्कृतविष्टपोरुम् । भक्ताङ्गिनिर्मितमनोज्ञकुनाभिजातः, स श्रीप्रदोऽस्तु भविनां किल दत्तसातः ॥ ४ ॥ आनम्रदानवसुरेश्वरचञ्चरीक श्रेण्या निषेवितमनारतमस्तपङ्क ! | पद्माश्रयं भविनृणां ननु मानसं ते पादाम्बुजं समभिनन्दतु पूतकान्ते ! ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229371
Book TitleSuktamala
Original Sutra AuthorN/A
AuthorAmrut Patel
PublisherZZ_Anusandhan
Publication Year
Total Pages18
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size381 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy