________________
June-2006
कणमाणय दो दिवसे खाइम दो चेव भोयणब्भंगे । एगं घय-तिलपलं पाणे जलगगरी एगा ॥२८॥ अत्थाणयाण नियमो तीसं दव्वाणि च्छिन्निउ सच्चित्ता । विगईओ दोन्नि दिणे गणियफलाणं च सयमेगं ॥ २९ ॥ तोलियफल - पलवीसं मवियफलाणं च माणयं एगं । एलाई करसतिगं सोलस पत्ताणि पूगदसं ||३०|| खंडियपसयविलेवण कुसुमाई एग दम्म मह भोगे । पंचतियलिओ दिवसे मुलेण (?) गाओ दम्मयं ||३१|| सीऊट्टणमहिगं पिह आभरणं तीसकरसमहिगंपि । ऊसवकज्जे सिज्जा - दसगं बंभं च दिवसम्मि ||३२|| पयरक्खजो अतिन्निउ च्छिपगमाई वि जाइकम्माणि । वज्जे खरकम्मम्मि य मुत्तुं भंडार - कोद्वारं ||३३|| सुकिय पारिग्गहियं गामे तिहलिक्खयं च अहिगारे | रायामच्चाइ (ई) यं वज्जे एगविह-तिविहेणं ||३४|| इंगालकम्मनियमो मुत्तुं चलणदुगाई लत्तीणं । करणं कंसाईयं मणिहंडं कारवेमि अहं ॥ ३५ ॥ वणकम्मे परिच्छिन्ने तण - फल - कट्ठाई ध ( द ) म्भपंचसया । वरिसे कणाइदलणे दिणम्मि मह वीस सेईओ ||३६|| सगड--तदंगघडावणत्तच्चिक्कणणे [य] वज्जिमो विति । भाडीकम्मे वरिसे मोक्कलयं दम्मपंचसया ||३७|| हलखडण-उड्डुसिल-उट्ट-इट्ट - गाराण वोसिरे - वित्ति (ति) । लवणाइआगा (ग) राणं खणणेण खणावणेणं च ॥ ३८ ॥ दंत- मणि-चमर - चम्मे कत्थूरिय- पूइ - केसि - मोई अक्ख-मह-संख - सुत्तिय कवड्डु - - सिंगारारे (?) न किणे ॥३९॥ लक्खा - धाहइ-मणसिल - सोहग्गियम... गुलियमाईणि । महु मज्ज मंखण वसा रसवाणिज्जंमि वज्जेमि ||४०|| केसवणिज्जं वज्जे वरिसे मोत्तुं चउप्पया दस उ । धणुह - विस- सत्थ-विस- हल - जंतिणि- हरियालवाणिज्जं ॥४१॥
Jain Education International
For Private & Personal Use Only
17
www.jainelibrary.org