________________
16
खेत्ते हलाइनियमो वाडग - घस्हट्ट - चउर - हत्थुम्मि | रूप्पपलतीस - कणगे दस, गणिमं धरिमं परिछिज्जं ॥ १४ ॥ रोहिं समं पणगं दम्मसहस्साण लोहधडी । चोप्पड - घडपन्नासं तीसं मूडाइ धन्नाण ||१५|| लवणं खडिया तूरी वेसण जीराइ संगरि सकूडो । कइराइ बहेडाई मुल्लसयं दम्मदुसयाणं ||१६|| दुपएग-संतभज्जा अणेक - चउकम्मकारिणो मज्झ । दुन्नि सगडाणि दसमे चउप्पया मुत्तु गब्भगए ॥१७॥ कुवियं मह मोक्कलयं कच्चोलय - थाल - चभय - अदुणीया । आसण- सिज्जाईयं दम्माणं एगसयमाणं ||१८|| निक्खेवोद्धारेहिं धणवुड्डीए अ णाहथवणीए । निहि साहुसक्कदव्वे कर्हिचि गहिए वि नो भंगो ॥१९॥ इय विवरिओ वि सव्वो परिग्गहो तिण्हसहसपरिमाणो । धारेमि होज्ज अहिओ धम्मे सयणे व दायव्वो ||२०|| लहणयलद्धं अड्डा (द्दा)ण डुल्लयं नियमियं पि जं वत्युं । वरिसंते विक्किसं (स्सं) गहियं च नरिंदविट्ठीए ॥ २१ ॥ बंधव - पुत्ताइगिहे जयणाए मज्झ मोक्कला तत्ती । साहम्मियस्स दुत्थिय - कुटुंबमइदाणसंठवणं ॥२२॥ अणहिल्लपुरा चउद्दिसि एगतिहा जोयणाण सयमेगं । दो उमहो वीसं धणुहे गच्छामि नइपरओ ||२३|| नो पवहणेण जलहिं लाभत्थं जामि भोग- उवभोगे । दुविह- तिविण मंसं वज्जे एगविह- तिविहेणं ॥२४॥ ओसह अमिस्स - महु- मज्ज - मंखा (ख) ण - सघरणंतकायाणि । पंचुंबरिबावीसं दव्वे कोमलफलं वज्जे ॥ २५॥ धरणोसूराईयं मुत्तुं निसि असण- खाइमे न जिमे । गोरसमीसं विदलं जयणा संसत्तभत्ते य ||२६|| अंगोहलणे दसगं मासे जलगग्गरेगपत्तेयं । भोगत्थ ण्हाणमेगं करेमि जलगग्गरिदुगेणं ॥२७॥
Jain Education International
अनुसन्धान ३६
For Private & Personal Use Only
www.jainelibrary.org