________________
अनुसन्धान-५३ श्रीहेमचन्द्राचार्यविशेषांक भाग-१
एकठउ - एकत्र ताहरुं - त्वदीयम् माहरूं - मदीयम् तम्हारुं - युष्मदीयम्, भवदीउं(यम्) अम्हारुं - अस्मदीयम् एहनुं - एतदीयम् किहां- - कुत्रत्यम् इहानुं - अत्रत्यम् तिहांनुं - तत्रत्यम् जां - यावत् तां - तावत् येतो - यावन्मात्र तेतलुं - तावन्मात्र ए[त]लउं - एतावन्मात्र एतलुं - इयत् केतलुं - की(कि)यत् जु - यदि तु - ततः जं - यत् तं - तत् जइ किमई - यदि, कथमपि चेत् इसिउं - इति, ईदृशम् हा - एवम् इम ज - एवमेव हिव - अथ हिवडां पूठि - अतः परम् हाथलस (हावलि ?) - प्रत्युत पूठई - अनु पाछई - पश्चात्
साम्हउं - अभिमुख, सन्मुख उपराठउं - पराङ्मुख जमणउ - दक्षिण डावु - वाम, सव्य पाधरु - ऋजु, सरल वांकु - कुट(टि)ल उपरि - उपरिष्टात् हेठि - अधः उपहरु - ऊर्ध्व आडउ - तिर्यग् तरछु - तिरछ (तिरश्चीन ?) आगलि - अग्रे, पुरस्तात् आगलु - अग्रेसर पाछलु - पश्चात् सरीखं - सदृक्, समान सरीखी - सदृशी, सदृष्या (शा) किसी - कीदृग्, कीदृशी, कीदृशा अनेसी - अन्यादृशी, अन्यादृग,
____ अन्यादृशा
तिसी - तादृक्, तादृशी, तादृशा जिसी - यादृग्, यादृशी, यादृशा तु-सरीखी - ता(त्वा)दृक्, त्वादृशी,
त्वादृशा मु-सरीखी – मादृक्, मादृशी, मादृशा अम्ह-सरीखी - अस्मादृक्, अस्मादृशी,
अस्मादृशा तुम्ह-सरीखी - युष्मादृक्, युष्मादृशी,
युष्मादृशा उरहउ - आर्वक् (अर्वाक्)