________________
फेब्रुआरी - २०१२
छायाभिधया भार्यया सहितः वर्तते 'छाया आदित्यपत्नी (हे.ना. १२० स्वो. वृत्ति) । धाम प्रतापः किरणानि वा, पार्श्वनाथः प्रतापस्य प्रभावस्य निधिः - महिमामण्डितः इति, सूर्यस्तु धाम्नां किरणानां निधिः । भद्रं कल्याणं भद्रा सूर्यपुत्रिका वा, भद्रेण सहितः पार्श्वनाथः, सूर्यस्तु भद्रया सहितः सभद्रः । अलीकस्य बन्धुः अलीकबन्धुः, न अलीकबन्धुः इति नाऽलीकबन्धुः - पार्श्वनाथः सत्यपक्षपातव्रतः आप्तः वीतरागत्वात् । सूर्यस्तु नालीकस्य कमलस्य बन्धुरिव इति कमलमित्रम् । जडिमा अज्ञानं शैत्यं वा, पार्श्वनाथः अज्ञानापहारी, सूर्योऽपि शैत्यविनाशकः । एवं द्वौ - (१) जगते ज्ञानदातृत्वात् पार्श्वनाथः चक्षुरिव, तथा जगतः पदार्थसार्थदर्शकत्वात् जगन्नेत्रः सूर्यः - एवं द्वौ अपि पार्श्वनाथः सूर्यश्च जीयात् ॥१॥
गोभिर्जनानां विसृतप्रमोदं सम्पादयन् भाऽऽश्रयतया(?ता) प्रतीतः । आनन्दकृत् कौशिकमानसानां पार्श्वस्तमस्तस्यतु वः कलावान् ॥२॥
टि :- गोभिः पञ्चज्ञानैः पार्श्वनाथः, चन्द्रमास्तु गोभिः किरणगणैः जनानां प्रमोदं सम्पादयति, पार्श्वनाथः चिदानन्दसम्पादयिता, चन्द्रमास्तु ज्योत्स्नया जनालादकारी । भं ज्ञानं, भान्ति सर्वे पदार्था येन तद् भं, तस्य ज्ञानस्य, आश्रयता शरण्यत्वं, आश्रयः पार्श्वनाथः ज्ञानाश्रयतया प्रतीतः, चन्द्रस्तु भानि नक्षत्राणि, तेषामाश्रय इति प्रतीतः, चन्द्रस्य नक्षत्रगामित्वेन प्रसिद्धेः । कौशिकः इन्द्र उलूकश्च, पार्श्वप्रभुः कौशिकानां सौधर्मादिचतुःषष्टिसुरेन्द्राणां मानसानां मनसां आनन्दकृत्, चन्द्रस्तु रात्रौ उदयति, रात्रौ च घूकाः पश्यन्ति; अतो निशाकर उलूकानामानन्ददाता । कलावान् कलाधरश्चन्द्रमाः षोडशकलाभिः सहितः, पार्श्वनाथस्तु कलाभिः ज्ञानकलाभिः, सकलाभिर्वा कलाभिः सहितः वर्तते, अतः पार्श्वनाथोऽपि कलावान् । एवं तादृशौ पार्श्वनाथः निशानाथश्च तमः अज्ञानं अन्धकारं च । तस्यतु नाशयतु वो युष्माकमिति ॥२॥
यो रागभृत् सिद्धितया प्रसिद्धोऽष्टम्यां वितेने जननोत्सवेन । भुवः प्रमोदं परमं स पावः, सन्मङ्गलो मङ्गलमातनोतु ॥३॥
टि :- पार्श्वनाथो भगवान् श्रावणशुक्लाष्टम्यां तिथौ निर्वाणमाप्तः - अत उच्यते 'अष्टम्यां सिद्धितया प्रसिद्धः' सिद्धिप्राप्तः इत्यर्थः, अष्टम्यां तिथौ मङ्गलवासरः सिद्धितया सिद्धियोग इति प्रसिद्धिः । 'भौमे... जया षष्ठी च