________________
अनुसन्धान ४८
बताव्युं छे. आ रचनामां पण पूर्वनी पेठे केटलाक मूळपद्यमां - केटलाक अर्थमा शंका रहे छे. पद्य ३-मन्दाक्रान्ता छन्द, पद्य - १६/२३ - ईन्द्रवज्राछन्द, पद्य-२६ शार्दूलविक्रीडित छन्द छोडी शेष सर्वे पद्यो उपजाति-छन्दना छे.
कर्ता तेजविजयजीना शिष्य मानविजयजीना शिष्य दीप्तिविजयजी छे. तेमणे सं. १७४९ मां आसो सु. १५ ना दिवसे पोताना शिष्य धीरविजयजीनी ईच्छाथी 'मंगळकळश रास' रच्यानी नोंध 'जैन गुर्जर कविओ' भा. ५ मां छे. तेमां तेमणे पोतानी गुरुपरम्परा 'तपा. विजयदानसूरि - राजविमल उपा.मुनिविजयवाचक-देवविजयवाचक-मानविजयपण्डित (वाचक) एम जणावी छे.
सं. १७४९ मां रचायेल 'कयवन्ना रास' नामक कृति पण जैन गूर्जर कविओ भा. ५ मां तेमना नामे ज नोंधायेल छे. तेमां कर्ता- नाम 'दीपविजय' छे. गुरुपरम्परा बंने कृतिओ (मंगळकळश रास कयवन्ना रास)मां सरखी छे कदाच 'दीपविजय' ज 'दीप्तिविजय' तरीके ओळखाता होय अq पण होई शके.
प्रत सुरत-नेमि-विज्ञान-कस्तूरसूरि ज्ञानमन्दिरनी छे. अक्षर सुवाच्य, पत्र संख्या २ छे.
श्रीचतुर्विंशतिजिनस्तोत्रम् ॥ ६ ॥ श्री गुरवे नमः ||
श्रीदेवाचितं देवं, सेव्यं सज्जनजनौघकैनित्यम् । कृत्यं किल्विषमुक्तं, नौमि जिनं नाकनाथनतम् ॥१॥ (गाथा।।) चक्रे चक्रैश्वरीशोऽसौ, सान्तं जन्तोर्जगत्यहो ! तं नाथं वृषभं नौमि, यश्चात्यन्तं करिष्यति ॥२॥ (श्लोकः ॥) जिनेन्द्रचन्द्र ! ते स्तवं, नवं रचन्त्यरं नराः । परां रमां लभन्ति ते, मते स्थिताश्च तेऽजित ! ॥ (प्रमाणिका-ऽनुष्टुप् ।।) सम्भवो भवतु मे मुदा, श्रीजिनो विजयदः सदा । ये नरा नरप ! ते नता-स्ते त्वहो ! विभवतामिताः ॥४॥ (भद्रिका-बृहती ।।)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org