________________
नवेम्बर
19
अक्षयमुख्याः सर्वाः सहल्लब्धय इह पृथ्वीविदिततरायास्तदमत्रं, मुख्यगणाधीशो धेयान्मां विपदपतन्तमतिपरिपूर्णः सुचरित्राम् ॥१॥ तीर्थकरास्ते भूयासुर्मा परमपदाप्त्यै सुरनरनूता: शमपूताः, केवलचिद्रूपालोकालोकितभुवना भोगविरतचित्ता भ्रमधूताः । पातकजातानेकासातप्रकरकुबाधाव्यथितजनानां रतिकाराः, सुरतपूर्त्या नेत्रानन्दप्रथनसुधीदीधितिसमयादाः समताराः ।।२।। आगमवाक्यं साधुश्रेष्ठैर्विदुरजनानामुपकृतिहेतोरुपनीतं, बादरसूक्ष्मप्राणाजीवप्रमुखविचारव्रजभृतमध्यचरजीतम् । ज्ञानदयादानव्याख्यानाद्यनणुगुणालीग्रथितसुशास्त्रं गतदोषं, कर्णपुटाभ्यां यैरानिन्ये भविकनरास्ते शिवसुखमीयुः कृतजोषम् ॥३॥ शासनदेवा देव्यः सर्वा मुनिनिवहानामचलसुखं ते जिनभक्ता, ये हतदुष्टवाता: कुर्युर्यमनियमाचारनयरतानां रसरक्ताः । पण्डितलक्ष्मीकल्लोलस्पर्शननिपुणा निर्मथितविकारा अतिशिष्टाः, स्वीकृतसन्धानिर्वाहाः सज्जनपरमानन्दपदनिदानाहितकष्टाः ॥४॥
[अथ स्तुतिकृतो नामनिर्देशकं वृत्तम्एवं श्रीजिनपुङ्गवाः स्तुतिपथं नीताश्चतुर्विंशतिः,
श्रीमद्वीरविनेयगौतमयुताः सद्वर्द्धमानाक्षरैः । वृत्तनिर्भरभक्तिसम्भृतमनोवृत्त्या मया काम्यया,
मुक्तिस्त्रीपरिरम्भणस्य कमलाकल्लोलमेधाविना ॥१॥ इति श्रीप्रतिस्तुतेर्जिनसङ्ख्याप्रमाणवर्द्धमानाक्षरा अनुप्रासालङ्कारमय्यश्च श्रीगौतमगणधरस्तुतियुताश्चतुर्विंशत्यर्हतां स्तुतयः पूर्वाचार्यै
रकृतपूर्वी विनोदमावतया मया कृतपूर्वी
उ० श्री ५ श्रीहर्षकल्लोलप्रसादात् ।
-
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org