________________
सिंहासनपदकारमुत हरिचमेति (?) चामरं रे छत्रत्रयतलतारममरामृतसुखकारजगदाधारमुदारमुपवर (?) चेतन चेतसी रे ।। २२ ।।
॥ राग मल्हार ॥ त्रिलोकपूजितपादनलिनं अनन्ततूं(?) बलिनं (देवदेव) अर्हतं (न्त) सीमन्धरसुभगं निरीहनिःसङ्गं प्रणमत हृदि रङ्गम् ।। २३ ।। कुङ्कुमवसुतनुमृदुकुन्तलिनं शममरालनलिनं वार्षिकदानावसरे भविनं सुरतरुकरतलिनं भजत मधुर-गलिनम् ।।२४ ।। निर्जितभवकर्मरिपुद लिनं अतिसु(शु)चिसु(शुभकलिनं प्रादुरजोगङ्गाम्बुतरङ्गमनशुपं(?)गुलिनं र (अ? )मलीकृतभलिनम् ।।२५ ।। स्वस्तिकमङ्गलप्रमुखमङ्गलैरङ्कितपदनलिनं सकलचन्द्रमुनिसुरतरुफलिनं विनतमुशलहलिनं जिनवपरमतलिनम् ।।२६।।
॥ कलशः राग धन्यासी(श्री) ॥ धीधना हे जना सहृदया वरदया धरत हृदये च परमात्मरूपम् । दुर्धार (धर)कर्मरिपुसङ्गरे विदी (दि)तजितमेदिनं मोहभूपम् ||२७ धीधना०।। जयसीकारहींकारनामाङ्कितं तिग्मसंसारवररायभारम् (?) बोधितानेकनररामहरिभूधरा देवराजादिचेतावतारम् ।। २८ ।। कम्बुवरकन्धरं नरगन्धसिन्धुरं वदनवासन्तिकागन्धधारम् । हीरविजयादरं सकलसीमन्धरं विहरमानादिमानन्द कारम् ।। २९ ।।
॥ इति श्रीसीमन्धरजिनस्तवनं समाप्तम् ॥
श्रीयशोविजयवाचकविरचित नाभेयजिनस्तवन
श्रीनाभेय(याय) नमः ॥ श्रीविमलाचलमंडण गतदूषण ए त्रिभुवनपावन देव जय जय विश्वपते ! ।। नाभितनय नयसुन्दरू(र) गुणमन्दिर ए सुरनरनिर्मितसेव जय० ।। १ ।।
[12]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org