________________
June-2006
11
जं संमेए संघा अजिअजिणिंदा परं पि आइंसु । तेण य सो महितित्थं तिलोअजणतारणसमत्थं ॥७१।। जत्थ य पढमं सिद्धो पुंडरिओऽणेगमुणिसहस्सजुओ । तकाला जा जंबू असंखकोडीउ ता सिद्धा ॥७२|| जत्थ य सिद्धा पंडव-पज्जुन्न-संबाइ जायवा बहवे । तं विमलं विमलगिरि थुणिमो अइविमलपयहेउं ॥७३॥ जत्थ य नेमि मुत्तुं नूणं उसभाइणो जिणा रहिआ । कहमन्नह तेवीसं जिणपयजुअलाण पडिबिंबा ? ॥७४॥ तहि सिरिसेत्तुंजे सुरवरपुज्जे अणेगवरचुज्जे । पणमह जिणवरवसभं वसभंकं वसभसुमिणं च ॥७५॥ तच्चण्णिआण वाए सेअपडागा निसाइ जहि जाया । खवगपभावा तं थुणि महुराइ सुपासजिणथूभं ॥७६।। भरुअच्छे कोरंटग-सुव्वय-जिअसत्तु-तुरग-जाइसरो । अणसण-सुर-आगंतुं जिणमहिममकासि तो तहि अ ॥७७।। अस्सावबोहतित्थं जायं तन्नाम पुणवि बीअमिणं । सिरिसमलिआविहारो सिंहलिधुअकारिउद्धारो ॥७८|| जिअसत्तु-आस-समली-पास-सुपासा सुदंसणा देवी । निअनिअमुत्तिहि अज्जवि सेवंति अ सुव्वयं तहिअं ॥७९॥ इक्कारलक्ख छुलसीइ सहस किंचूण वरिस जस्स तर्हि । जीवंतसामितित्थे भरुअच्छे सुव्वयं नमिमो ॥८०॥ सन्निहिअपाडिहरं पासं वंदामि थंभणपुरम्मि । पावयगिरिवरसिहरे दुहदवनीरं थुणे वीरं ।।८१|| कन्नउज्ज निवनिवेसिअ-वरजिणगेहम्मि पाडलागामे । अइचिरमुति नेमि थुणि तह संखेसरे पासं ॥८२।। पारकरदेसमंडणभूए गड्डुरगिरिम्मि उसभजिणो । नंदउ तिलोअतिलओ अवलोअणमत्तदिनफलो ॥८३।। सूरा चंदे दुन्नि अ दुन्नि अछे वट्टणम्मि जिणभवणे । चउरो बाहडमेरे पासं च थुणामि राडदहे ।।८४||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org