________________
जून २००८
१३
सूचनिका क्रम आदिपदः गाथा कृतिनामः
कर्ता ताड पृष्ठवंक संख्या
पत्रांक १. कल्याणशस्यपाथोदं २४ आत्मचिन्ताभावनाचूलिका रत्नसिंहसूरि १ २. प्राकृतः संस्कृतो वापि २५ आत्मानुशास्ति
रत्नसिंहसूरि ४ ३. जय जय भुवण दिवायर ३० ऋषभदेव विज्ञप्तिका रत्नसिंहसूरि ६ ४. सिरि धम्मसूरि सुगुरुं ५६ अप्पाणुसासणं
रत्नसिंहसूरि १०
सं. १२३९ वै.सु. ५ अणहिलपुर ५. जइ जीव तुज्झ सम्म १२ हितशिक्षाकुलक। रत्नसिंहसूरि १६ ६. नारीण बाहिरंगे १२ संवेगचूलिका कुलकम् । रलसिंहसूरि १८ ७. अमियमऊहं नेमि १३ नेमिनाथ स्तोत्र
रत्नसिंहसूरि १९ ८. मंगलवरतरुकंदं ११ श्रीपार्श्वनाथ स्तोत्रम् रत्नसिंहसूरि २१ ९. सिरिपास तिजयसुंदर १३ श्रीपार्श्वनाथ स्त० रत्नसिंहसूरि २२ १०.जय जय नेमि जिणिंद तुहु १३ श्रीनेमिनाथ स्त० रत्नसिंहसूरि २३ ११.जय जय नेमि जिणंद पहु ८ श्रीनेमिनाथ स्त० रत्नसिंहसूरि २५
अणहिलवाडा १२.सिरि नेमिनाह सामिय १२ श्री नेमिनाथ स्त० रत्नसिंहसूरि २६ १३.मूर्तयस्ते
८ श्रीनेमिनाथ स्तोत्र रत्नसिंहसूरि २७ १४.जयइ स जएक्कदोवो ३६ श्रीधर्मसूरिगुणस्तवन षट्त्रिंशिका '' १५.नियगुरुपायपसाया ३२ आत्महितचिन्ताकुलक रत्नसिंहसूरि ३२ १६.सिरिधम्मसूरिपहुणो ४४ मनोनिग्रहभावनाकुलक पउमनाह । १७.नमिउं गुरुपयपउमं ३४ गुरुभक्ति कुलक रत्नसिंहसूरि ४० १८.सुहिओ वा दुहिओ वा १६ पर्यन्तसमयाराधनाकुलक
४४ १९.चिंतसु उवायमेसं २६ उपदेश कुलक
रत्नसिंहसूरि २०.सयलतियलोकतिलयं २७ नेमिनाथ
रत्नसिंहसूरि ४८ २१.पणमिय पढमजिणंद १० श्रीपुंडरीकगणधर स्तोत्र । पउमनाह २२.सिरिचरिमतित्थनाहं ११ अणहिलपुर रथयात्रा स्त० पउमनाह ५२ २३. यन्नामस्मृतिरप्यशेष ९ श्रीभारती स्तोत्र रत्नसूरि २४.तिहुयणजणमणलोयण १३ श्रीभरुयच्छमुणिसुव्रत स्त० रत्नसूरि २५. चउवीसंपि जिणिदे १४ बावत्तरिजिनकुमर विहार स्त० पउमनाहगणि ५६ २६.जय जय पास सुहायर १५ पार्श्वजिन स्त० । रत्नसिंहसूरि ५७ २७.सिरिसिलसूरिगुरु गणहरह २१ श्रीधर्मसूरिदेसणागीत
४६
५२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org