________________
इति अमन्दजगदानन्ददायिनि आचार्यश्रीपेरुङ्ग विरचिते श्रीदेवाधिदेव-पटले धर्मशास्त्रे श्रीस्तम्भनेश्वरचरित्र पवित्र द्वात्रिंशत्प्रबन्धबन्धुर प्रथमः श्रीभरतेश्वर प्रबन्धः समाप्तः ।।
मा कुप्यन्तु कृपावन्तः, प्रति मां कविकचराः । कविकोटकतुल्याऽहं, हन्तव्या नास्यमामता ॥ १ ॥
***
(प्रबन्धः २) यदेकमपि संसारे, नानाकारकरम्बितम् । दर्शनैरपि दुर्लक्ष्यं, तद् ज्योतिः प्रणिदध्महे ।। १ ।। का पि देवा न के सन्ति भक्ता अपि तथाप्यहाँ । सेवकस्वामिता कापि, श्रीमेरु स्तम्भनेन्द्रयोः ॥ २ ॥
अस्मिन्नेत्र जम्बूद्वीपे भरते च वर्षे अन्यो' व्यायां श्रीयुगादिदवनिर्वाण कल्याणकदिनात् सुषमदुःखमारके तृतीय वर्षत्रयसप्तदशपक्षहीन व्यतिक्रान्ते पञ्चाशत्कोटिलक्षसागरोपमेषु गतेषु सगराजितजन्म । सगरस्य चक्रवर्तित्वं व्याख्येयम् । एकदा च तस्मिन् श्रीसगरचक्रवतिनि सभासीने सति अकस्मात् कुतोऽप्यागत्य के नाप्यवधूतवेष धारिणा नरेण निवारकै निवार्य माणे नापि स्वाभ्यादे श न प्रतीहारसहमध्यप्रविष्टनैकं मृतबालकं उपदावद् राज्ञोऽग्रं विमुच्य सभान्तरित्यूदानम्(रित्युदितं) -- हे राजन् ! मुष्टोऽस्मि देवेन, मृताऽकाले मे पुत्रोऽयं, कुरु में प्रसादं यथा जीवत्यसौ । तत् श्रुत्वा राजोवाच- भो पुरुष ! मयि विजयिनि अकालमरणं कुतः सम्भाव्यते अश्रुतपूर्वम् ? । स्वामित्रहं न जाने दैवविलसितम् । इत्युदित तस्मिन् दुःखिते पुरुषे राजवैद्यवृन्दाय सजीवकरणाय तं मृतमभकं ददौ । तेऽपि पालोच्य विदग्धा वैद्याः सपयोचितमुत्तरं विज्ञप्तवन्तः -- हे राजन् ! यत्र गृहे कोऽपि कदापि न मृतोऽस्ति भरतेऽत्र प्रतिगृहं शोधयित्वा तद्गृहरक्षां समानीय सजीव एष विधीयते । तथा कृते न लब्धा । ततः सगर: प्रोवाच . भा प्रत्कारकारक ! कि रोदनशीली भवान् नैवं वेत्ति सर्वेषामपि जीवानां मरणान्तमव जीवितम् ? । ततः किमर्थं क्लिश्यते स्वात्मा विवकविकलैः पुम्भि : ? । राजाक्तं स प्रत्कारवान् विचार्य साक्षेपं वचः प्रोवाच- भो नरेन्द्र ! मयेति न ज्ञातं महाळ्याम इव भवान् संसारस्वरूपं व्याख्यातुं वैराग्यं तरङ्गचित पण्डितत्वं करिष्यति । प्रजानाथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org