________________
39
दत्तं द्वात्रिंशत्कन्या राजभिरपरैर्दत्ता । इत्थं कृतवान् राज्यं चिरम् । जिनायतनमण्डनमण्डितां समुद्रकान्तां कृत्वा काले सद्गुरुश्रीधर्मशेखरपदपङ्कजमूले श्रितसंयमः पञ्चत्वं प्रपन्नः पञ्चमगतिं शिश्राय केवलात्मैव बभूव ।
एकादशदशसङ्ख्यः स्तम्भनचरितान्तरे प्रबन्धोऽयम् । नृपतेर्मेघरथस्य प्राभृतवस्तूपमे च सङ्घस्य ॥
( प्रबन्धः २२ )
वचनानि मदुक्तानि प्राज्ञाज्ञप्रियविप्रियाणि सहजेन । दिनकरकिरणानि यथा सुकमलकुमुदव्रजस्य संसारे ॥ १ ॥
विश्वान्यमूनि विश्वानि येन सृष्टानि शक्तितः ।
अनादिनिधनो देवः स्वयं सिद्धो मुदेस्तु वः ॥ २ ॥
सुराष्ट्रमण्डले उषामण्डलाधिपतिः सुमित्राप्राणनाथो राजा सुमित्रो नामाऽभूत् । तत्पुत्रश्च मुञ्जलक्षणो मुञ्जघोषाभिधानो निजराजकेलिकलाविकलः सकलकुलकलङ्कशीलः सर्वकुलक्षणकोशागारतया निर्वासितो राज्ञा महत्यरण्ये पपात । पिपासापिशाची सङ्क्रान्ता वपुषि । अत्रान्तरे, हंसमिथुनेन स्वपत्रच्छाया चक्रे तस्योपरि छत्रवत् । पक्षव्रजेन चामरलीलाप्यनुचक्रे 1 शीतलोपचारार्थं च जलभिन्नपतत्रविगलद्वारिबन्दुजलपानेनापि च क्षणार्धेन मधुरेण निजेन कलरावालप्तिसुखोदयकर्ण श्रुतिपातेन स्वस्थीकृतः नीतस्तेन राजहंसयुगलेन स्वाश्रयवृक्षकुत्तायं स राजकु | शर्करानामवटमूले मुक्तः ताभ्यां द्राभ्यां निजात् पृष्ठादुत्तीर्य माणिभद्रसरस्तीरे । ततः कमलकन्दैः शर्करावटफलैरपि अन्यैरपि च नीवारतुंदलैर्विविधरसपेशलैर्बुह (बहु) लै: फलै सुखीकृतः । क्रमेण च ताभ्यां तत्पृष्टियुगलाधिरूढः पृथ्वीं पर्यटति । सर्वत्र पश्यति नानाश्चर्याणि । एकदा चस ऊर्मिलनामा राजहंसः स्वप्रियाधमिल्लानाम्नो राजहंस्या दोहदपूरणाय प्रतस्थे स्वर्णकमलसम्बलसबलः । ततो मार्गे गच्छता पृष्टं मुञ्जघोषेण “भो ! मित्राद्यव गम्यते गगनाध्वना ?" हंसेनापि चोक्तं- देवस्योपयाचितं देयं अस्ति यत्प्रभावादावां मानवीं भाषां ब्रुवन्तौ वर्तावहे; तस्य पूजयाऽद्य दोहद: सम्पूर्णो भविष्यति । इति कथनवसाने ते प्राप्ता नीलगिरिं कुमारसागरतयकान्तिके तालीवने । तत्र प्रभावाकरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org