________________
34
तुरगमारुरोह पश्चात् । अथ स राजा एकं नृपं तृषार्त भूपतितं दृष्ट्वा समीपस्थस पल्लययनाश्वं च स्वभावोपकृतिबुद्ध्या जलेन छायया वातव्यजनादिना सज्जीकृत्य स्वगृहं नीत्वा मैत्रीं चकार । तावत्यन्तरे समेतं तस्य सैन्यम् । विराटदेशाधिपोऽयं जने विश्रुतं (तः ) स प्रद्युम्नो नाम राजा । विराटेश्वर ( : ) स्वगृहं प्रति ययौ । महोपरोधेन हरिचन्द्रं विसर्ज्येति चोक्त्वा राजन् ! सखे ! हरिश्चन्द्र ! तत्रानृणी भवितुं नास्म्यलम् । परं अस्पद्देशं झाडमण्डलमध्ये रत्नापुरभूमण्डलबद्धगन्धमादनगिरौ गजकुण्डसिद्धायतने सर्वार्थसिद्धिनामानं देवं वन्दापयामि त्वं यदि एष्यसि । तथैव चक्रे राजा । ववन्दे च तं देवम् । तत्र स षण्मासां स्तस्थौ नित्यकृतलक्षव्ययधनपूजनः । प्रसन्नो देवः । स वरं ददौ " यत्ते समीहितं तदास्ये तुभ्यम्" । राजोवाच नाथ ! सत्यं में हितं ममान्त: करणात् प्राणान्तेऽपि नायातु । तत् सत्यं इति वरं प्राप्य स्वं गृहे गत्वा चिरं चिक्रीड । अपि च स एकदा राजा * नृपचर्यया वने गतः विपरीतशिक्षिताश्वेन वने क्षिप्तो भूमौ पारापतपल्लीसमीपे चौरवटे । तत्र च रत्ननिधानं एकं कूपं ददर्श । स च राजा परिभ्रमन् एतावति क्षणे चौरपदप्रमाणेन तत्र वाहरा समेता । “चौरोऽयं " भणित्वा स राजा तत्रस्थो बद्धः सज्जनपुरेशस्य नरदेवनाम्नः पदमूले क्षिप्तः । ततः स राजा नरदेवेन पृष्टः किमपि नोत्तरं ददौ । राज्ञा खेदं गतेन चारक्षकपार्श्वत् सूलायां प्रोतव्योऽयं वधार्थमित्यादिष्टः । स राजा हरिश्चन्द्रो न म्रियते केनाप्युपायेन । तथाकृतेऽपि तमेकं देव
*
( प्रबन्धः १८ )
मं पूजानन्तरं देववाणी जाता - भो नृप ! शृणु । असौ मन्त्रिसूः परभवे भूनागमेकमवधत् दण्डाग्रेण क्रीडया । तत्पातकेन मारिनामा कसरोगः सञ्जातः । ततो राज्ञोक्तं - हे जिनेन्द्र ! अद्य प्रभृति मया प्राणिप्राणातिपातो न कार्यः । विशेषेण चाऽनाथानां कृते मया स्वप्राणा अपि दातव्या इति व्रतं मे । इति स्तुत्वा जगाम राजा देवालयात् स्वगृहं । एकदा च गु ( ग ) रुडचु(च) ञ्झुपुत्रोट्यमानं वध्यशिलायां यमदंष्ट्राभिधानायां पातितं पातालदाकृष्य स गच्छन् राजऽपश्यत् नागेन्द्रम् । राज्ञाऽपि च स्वशरीरं मांसपणं कृत्वा स नागनाथो मोचितः । दिव्यवाण्या स्तुतिर्जाता १. ५६ तमं पत्रं नास्ति अतः पाठः खण्डितः ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org