________________
अनलोपसर्गहारी, स्तम्भनचरिते तृतीयबन्धोऽयम् । सुजनहृदानन्दकरे, चरितं श्रीमदनदेवस्य ॥ १ ॥
*****
(प्रबन्धः ४) . ये जीवाः कर्मवशतो, मत्तोऽपि जडबुद्धयः । तेषां हिताय गदतः, सफलो मे परिश्रमः ॥ १ ॥ परवस्तुसङ्ग्रहमृते, निर्वाहो नैव चात्र कस्यापि । परपुत्रिभिर्लोकः, करोति पाणिग्रहं यस्मात् ॥ २ ॥ सेवाहेवाकदेवासुरनरनिकरस्फारकोटीरकोटीकोटीव्याटीकमानधुमणिसममणिश्रेणिभा वेणिकानाम् । राजन्नीराजनश्रीचरणनखशिखाद्योतिविद्योतमानः, स्थेय श्रेयः स देयात् तव विशददशाबन्धुरं पार्श्वनाथः ॥ ३ ॥ ये केचिद् विद्वांसो, भुवने विलसन्ति भारतीपुत्राः । गृणामि तत्कवित्वं, मम सर्वे सहोदरा यस्मात् ॥ ४ ॥
अस्मिन्नेव जम्बूद्वीपनामद्वीपे भरतक्षेत्रे अयोध्यातः पश्चिमायां वाणारसे देशे काश्यां नगर्यां समारोपितकोदण्डाकारनिभायां पञ्चगव्यूतिमात्रक्षेत्रायां हिरण्यनामो राजऽभूत् । तस्य प्रिया कमला । तयोः पुत्री जरत्कुमारीनाम कुमारी । सा प्राप्तवयाः सती सतीशिरोमणिः सखीवृता वनान्तं क्रीडार्थमेकदा गता । प्रविष्टा तामसिकायां वाटिकायां यत्र धारागृहं उल्बणोष्णकालौषधं च । यत्र च मेघमण्डपो निदाघदाघधन्वन्तरिः, यत्र च तापप्रतापप्रशान्तकारिणी अगुडिलबुहल(बहुल)जलकल्लोलाकुला षड्डोषलिकामहाविद्या विद्योतते । तस्मिन् प्रदेशे पुष्पावचयं कुर्वती जातिगह्वरे प्रविष्टा । यावत् करेण पुष्पं चिनोति तावद् दन्दशूकेन दक्षिणकराङ्गुष्टे दष्टा । तया धन्यया सदयया न पूत्कृतं 'माऽस्य कोऽपि पीडां करोतु मम वाचं श्रुत्वा' । स्मृतपञ्चपरमेष्ठिनमस्कारा जातविषापहारा क्षणार्धेन जाता । तुष्टश्चासौ नागकुमारदेवः सर्परूपी । दत्तो वर: 'अहं पातालेशस्य शेषनागस्य मुकुटवर्धननामा पुत्रोऽस्मि, तव पितृगृहं नागलोकोऽद्य प्रभृति, तव रसातले गतिरस्खलिताऽस्तु' । ततो देवः स्वस्थानं ययौ । कुमार्यपि जातप्रमोदा चिरं रत्वा जगाम स्वं वेश्म ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org