________________
अनुसंधान-२५ आद्यन्तशून्यो जगदेकजीवनो य आदिसङ्ख्यः सकलोऽविशत्कलाः । नवाऽष्ट सप्ताऽथ षडेव पञ्च वा चतुस्लिकव्येकमितास्ततः परम् ॥१९॥ शान्त: कृतान्तस्त्वमहन्तयोज्झितः शून्यात्मतां काञ्चन यो दधौ पराम् । . अहं स रूढ्या परमेश्वरो जने मध्यस्थतालीनसमग्रवर्णराट् ॥२०॥ द्वन्द्वैभृशं शून्यवदेव शून्यः, शून्योऽणुमात्रं न निरञ्जनानाम् । शून्यैकभावे फलशून्यबुद्धे ! परं लयं संश्रित ऐक्यसिद्ध्यै ॥२१॥ द्वयो रेखे नित्ये महिमविषये शक्तिशिवयोईयो रेखे तथ्ये भुवनजनने पुण्यतमसोः । उभे रेखाप्राप्ते शिववितरणे ज्ञानतपसी उभौ रागद्वेषौ किल कलितरेखौः भवपथे ||२२||
उभौ रेखायोग्यौ श्रितसहजवैराश्रवभरौ जने कर्मात्मानौ कलितविधिदैवादिबिरुदौ । उभावेव ह्येतद्विरहकरणोपायनिपुणौ
जिनस्तावद् रेखां भजति समयोऽन्यस्तदुदितः ॥२३॥ यदि वा
द्वन्द्वेषु च्छायातप-सुखदुःख-दिनक्षि(क्ष)पा-शिवभवेषु । अरिमित्र-पुण्यपाप-प्रमोदशुगु-त्पत्तिमरणेषु ॥२४॥ तेजस्तम-उदयक्षय-जागरनिद्रा-परात्ममुख्येषु ।
यच्चित्तं समरेखं तेषा रेखे इहाऽमुत्र ॥२५॥ युग्मम् ।। अथवा
जगदेकशरण्यस्य रेखे स्याद्वादभूभुजः । निश्चय-व्यवहाराख्ये भुजे इव विराजतः ॥२६॥ नित्यानित्यात्मकान् भावान् स्थापयन्त्यौ चराचरे । अनेकान्तगृहद्वारि रेखे जैत्रध्वजोपमे ॥२७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org