________________
अनुसंधान - २५
पछी आरंभाय छे कक्काना अक्षरोना क्रमे श्लोकरचना. अ थी ह सुधीना (अनुस्वार - विसर्ग समेत) १६ स्वरो तथा क वगेरे ३३ व्यञ्जनो माटे ६३ - १२५ सुधीना श्लोको छे, जे औपदेशिक अने बोधकतानी दृष्टिए बहु मजाना छे. छेवटे १२९ मा पद्यमां कक्काशिक्षणमां शीखवातुं अन्तिम वाक्य 'मङ्गलं महाश्रीः ' छे, अने साथे ग्रन्थकारनो नामनिर्देश पण छे.
6
आ रचनानी हाथपोथी अमदावादना संवेगी उपाश्रयना ग्रन्थभण्डारनी छे, जेनी जेरोक्स नकल मुनि श्री धुरन्धरविजयजीए मेळवी हती, तेना आधारे आ सम्पादन करेल छे. प्रत ८ पत्रनी छे, अने शुद्धप्राय छे.
श्री अक्षयचन्द्रकृत मातृकाप्रकरण अनुसन्धान - १२मां मुद्रण पाम्युं छे, तेनुं स्मरण पण आ क्षणे थाय छे.
- शी. (मद्रास)
-X-----
सिद्धमातृकाप्रकरणम् ॥
अहं ॥ अहं विभुर्विश्वशिरोवतंस प्रायान्तरज्योतिरनाद्यनन्तः । सिद्धाक्षरब्रह्मवितानगर्भो विमुक्तचित्तैरपि चिन्तनीयः ॥१॥
-
अहं समग्रवर्णानां धुरि चान्ते च लीनवान् । ज्ञातो नतैः परब्रह्मनिष्णातैर्नरशेखरः ॥२॥
अहं मध्यस्थतालीनसकलाक्षरनायकः । तमोघ्नैकशिरोरत्न- माम्नातो बालकैरपि ॥३॥
अहं विधाता परमः पुमानहं महेश्वरोऽहं गुणसम्पदा सदा । त्रैगुण्यमुक्तः क्रमतो जिनोऽप्यहं चराचरेऽहं खलु नामधामभिः ||४|| नुमित्येकं ध्येयमध्यात्मिनां यो मायाबीजे यत्प्रतिच्छायमम्भः ।
सोऽहं हंसः सात्त्विका लिप्सवो मे न ड्रीमन्तः श्वा (स्वा) त्महानिः क्व तेषाम् ?||५||
सोऽहं हंसः कश्चिदाकाशदेवो मायास्थल्यां यन्मरीचिप्रपञ्चः । अग्रे तन्वन्नुत्तरङ्गं भवाब्धि स्वान्तभ्रान्ति हन्त दत्ते पशूनाम् ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org