________________
August-2004
इत्याख्यातुमिवाऽऽगत: पिकयुवा यत्कर्णपार्वे लसन् वालौघ: कलयाम्बभूव कमलामस्तु श्रियेऽर्हन् स वः ॥२०॥ तुङ्गानङ्गपतङ्गदाहनिपुणे नित्यामृतस्नेहयुग हृत्पात्रे पृथुधीदशे प्रकटितप्रौढप्रकाशप्रथे । शुक्लध्यानदशेन्धने शुचिरुचो यस्यांऽसभाक् कुन्तलव्यूहः कज्जलतामुवाह स जिनः पुष्णातु पुण्यानि वः ॥२१॥ आधिव्याधिविरोधवारिगहनात् संसारनीराकराद् घोरादुत्तरतोऽसदेशलसिताः शेवालवल्लयः किमु ? । यस्य स्कन्धतटे जटा धनघटा श्रीकण्ठकण्ठोपमा रेजुर्विश्वगुरोर्गुरोरवतु वः क्लेशात् स आद्योऽर्हताम् ।।२२। पर्जन्यास्तव सेवकाः पुनरहं तेष्वेव सौ[भाग्यवान् ?] ----[महाबलो बलवतां मुख्योऽपि भूयाद् भवान् । किं विज्ञापयितुं भुजङ्गमभुजाब)घ एष श्रवोमूले मुक्त इति व्यभाद् यदलकस्तोमोऽसयोः स श्रिये ।।२३।। पद्मानन्दविधायिना न शुचिना वक्त्रेण वीर ! त्वया श्रीर्नेया निधनं सदामृतरुचेश्चन्द्रस्य बन्धोर्मम । एतद् वक्तुमिवाऽऽगता कुवलयश्रेणिः प्रभोः कर्णयोर्यस्याउंसस्थलशालिनीश्रियमधात् केशालिरव्यात् स वः ॥२४॥ श्रेणिं क्षोणिरुहामिवाऽमरगिरिः कादम्बिनीबन्धुरां यः केलिं कलयाञ्चकार चिकुरवातं वहन् मूर्धनि । दिश्यात् स प्रवराणि बिभ्रदनघं वाऽस्तसत्पद्मिनीगर्भादित्यमदीनहेमविजयश्रीधाम धामानि वः ॥२५॥ श्रीऋषभशतकसरसी विविधालङ्कारकमलपरिकलिता । श्रीलाभविजयपण्डितमतिशरदा निर्मला जयति ॥२६॥
।। इति पण्डितश्रीकमलविजयगणिशिष्यभुजिष्य-पं.हेमविजयगणिविरचिते श्रीऋषभशतके जटावर्णनो नाम तृतीयः स्तवः सम्पूर्णः ॥३||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org