________________
डिसेम्बर २००७
सुक्कपक्खिओ खलु, अहिगे पुण कण्हपक्खीओ ||१|| " संसारकंतार पतित: सन् । मातापिताइं सहित उपलक्षणमेतत् भार्यादीनां । धर्में प्रतिबद्ध विहरई । ते मातापितानें ते संसारकंतारमां निश्चयें विनाशकारी, अप्राप्त छें बीजादिक जेणें एहवो जे पुरुष मात्र तेणें असाध्य एहवो, संभवे छे सम्यक्त्वादिक औषध जेहनुं एहवओ, मरणादिक छै विपाक जेहनो एहवो कर्मनो ज आतंक कहतां सव्वोघाती रोग थाय । तिहां ए शुक्लपाक्षिक पुरुष धर्मप्रतिबंधथी'धर्मप्रतिबंधाद्धेतोः' ए रीतिं विचारीनई - 'विनाश पामें मातापिता अवश्य सम्यक्त्वादि औषध विना, सम्यक्त्वादिक औषध नीपजाववामां विभाषा कहतां भजना, औषध मेलवं एटलो काल टकै एहवां ए मातापिता छें व्यवहारथी जोतां - 'व्यवहारतः तथा जीवनं संभवेत्, निश्चयतस्तु न, यथोक्तं आयुषि बहूपसर्गे, वाताहतसलिलबुद्बुदानित्यतरे (नित्ये ) । उच्छूस्य निःश्वसिति यः, सुप्तो वा यद्विबुध्यते तच्चित्रं ॥ तथा ते प्रकारें 'सौहित्यापादनं संस्थाप्य संस्थाप्य' - थापी थापीनई इहलोकचिताई ते मातापितानें, सम्यक्त्वाद्यौषधनिमित्तें विशिष्टगुर्वादिभावई - 'विशिष्टगुर्वादिभावेन धर्मकथादिभावात् ' पोतानी वृत्तिनें निमित्तई च- पुनरर्थे, कृत्यनें करवें करीनें- 'कृत्यकरणेन हेतुना त्यजतो- त्यजनं', संयमनी प्रतिपत्तिइं मातापितानई, 'संयमप्रतिपत्त्या धर्मशीलः ' सिद्धिनें विषें, ए त्याग अत्याग, तत्वभावनाथी, 'तद्धितप्रवृत्तेः' । अत्याग तेज त्याग, मिथ्याभावनाथी, 'तदहितप्रवृत्तेः' । तत्त्वफल जे ते इहां प्रधान छे बुधजनोनई, परमार्थे - परमार्थेन आसत्रभय एहना देखणहारा आसन्नभव्य - बीजा नहीं, 'शुक्लपाक्षिक:', मातापितानें सम्यक्त्वाद्यौषधनें नीपजाववें करीनें जीवाडइं आत्यंतिकभावें कथमित्याह'अमरणमरणावंध्यबीजयोगेन चरममरणावंध्यकारणसम्यकत्वादियोगेनेत्यर्थः ' । नथी मरण जेहथी ते मरणर्ने अमरण- मरण कहीयै, ते अमरण-मरणनुं अवंध्यबीज जे सम्यक्त्वादि तेहनें योग संभवे छई एक करवुं माटे पुरुषोचित छई ए 'किमित्यत आह-संभवेत्येतदत एवाह संभवात् पुरुषोचितमेतद्यदुक्तेनैतत्त्याग इति' । दुःप्रतिकार छै- 'दुःप्रतिकारौ' माता-पिता इम जांणीनें 'मातापितरौ इति कृत्वा', ए धर्म्यं सत्पुरुषोनो 'सताम्' । भगवान् इहां - 'महावीर एव अत्र' दृष्टांत 'ज्ञातं' परिहरतो - 'परिहरन्' अकुशलानुबंधि तथाविध कर्मपरिणामें करी अकुशल कर्मनो अनुबंध करावें एहवो मातापितानो शोक ते प्रतें 'गर्भाभिग्रहप्रतिपत्त्या अकुशलानुबंधिनं तथा कर्मपरिणत्या मातृपितृशोकं प्रव्रज्याग्रहणोद्भवमिति' ।
Jain Education International
For Private & Personal Use Only
-
२१
www.jainelibrary.org