________________
डिसेम्बर २००७
१७
धर्मप्रतिपत्तावपि परोपतापः । न चान्यस्तत्र प्रायोऽयं संभवतीति संभविपरिहारार्थमाह-अप्रतिबुद्धौ कथंचित्कर्मवैचित्र्यतः प्रतिबोधयेन्मातापितरौ । ननु(न तु)प्रायो महासत्त्वस्यैतावप्रतिबुद्धौ भवत इति कथंचिदित्याह" - प्रतिबोधियइं मातापितानें । इहलोक-परलोकरूप उभयलोकें सफल “उभयलोकसफलं. जीवितं प्रशस्यत इति शेषः ।" "समुदायकृतानि कर्माणि समुदायफलानीत्यनेन भूयोपि योगाक्षेपः ।" समुदायई कर्यां शुभ कर्म धर्मसंबंधियां ते समुदायें फलनां देनारा थाय । तथा चाह-एवं-ए रीतें समुदायें शुभकार्य करतां-समुदाय अनुभवतां सुदीर्घ अवियोग भवपरम्परायें सर्वनें आपणनें थाय । अन्यथा- इंम न करीयें तो एक वृक्षना द(व)सनारा पक्षीगण तेहुनें समान ए चेष्टित छै । यथोक्तं"वासवृक्षं समागम्य, विगच्छंति यथाण्डजाः । नियतं विप्रयोगांतस्तथा भूतसमागमः ॥१॥" इत्यादि । एज अर्थ वली कहें छे: अनिवारितप्रसर छे मृत्युअल्पायुपणे करी नजीक छ । च-पुनः संसारसमुद्रमां दुर्लभ छै मनुष्यपणुं, समुद्रमा पड्युं रत्न तेहनी प्राप्तिनई तुल्य छई, अतिदुरापमित्यर्थः । अति-घणा अन्य भव , मनुष्यपणा विना । पृथिवीकायादि संबंधे कायस्थितिइं रहतां मनुष्यपणुं किहांथी गयुं फिरी मलें ए भावार्थ । यथोकुं(क्तं)-"असंखोसप्पिणीओ, एगिदिआण य चउण्हं । ता चेव ओ अणंता, वणस्सतीए उ बोधव्वा ॥१॥ अभ्य(न्य)भव केहवा छै ? उत्कट छै असातवेदनीय जिहां एहवा छइं । मोहोदयनी तीव्रताई मोहांधकार जिहां छई । असच्चेष्टा हेतुपण अकुशल कर्मनो अनुबंध करावें एहवा-अयोग्य । चारित्र धर्मनई योग्य वली ए मनुष्यपणुं संसारसमुद्रे तारकपणे करी पोत सरिखं छै । युक्त धर्मकार्यनें विषई जोडवानई आश्रवरोधई करी ढांक्या में प्राणाति पातादिक छिद्र निरंतर ज्ञानोपयोगिपणा माटे । ज्ञान छे कर्णधार जिहां तपरूप पवनें जवनं कहतां वेगवंत ।
खणे एस दुल्लहे सव्वकज्जोवमाईए सिद्धिसाहगधम्मसाहगत्तेणं । उवादेआ य एसा जीवाणं । जपणं (जं ण) इमीए जम्मो, न जरा, न मरणं, न इट्टविओगो, नाणिट्ठसंपओगो, न खुहा, न पिवासा, न अन्नो कोइ दोसो, सव्वहा अपरतंतं जीवावत्थाणं असुभरागाइरहिअं संतं सिवं अव्वाबाहंति । विवरि( री )ओ अ संसारो इमीए अणवट्ठी( ट्ठि)असहावो । इत्थ खलु सुही वि असुही, संतमस( सं तं, सुविणुव्व सव्वमालमालंति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org