________________
१४
अनुसन्धान ४२
तथा-अत्यावतेऽस्मिन् संसारे, भूयो जन्मनि जन्मनि । सत्त्वो नैवास्त्यसौ कश्चित् यो न बंधुरनेकधा ॥"
तहा तेसु तेसु समायारेसु सइसमणा( ण्णा )गए सिआ, अमुगेऽहं, अमुगकुले, अमुगसिस्से, अमुगधम्मट्ठाणहिए, न मे तव्विराहणा, न मे त दारंभो, वुड्डी ममेअस्स, एअमित्थ सारं, एअमायभूअं, एअं हिअं । असारमन्नं सव्वं विसेसओ अविहिगहणेणं । एवमाह तिलोगबंधू परमकारुणिगे सम्म संबुद्धे भगवं अरिहंतेत्तिा एवं समालोचिअ तदविरुद्धेसु समायारेसु सम्मं वट्टिज्जा भावमंगलमेअं तन्निष्प (प्फ)त्तीए ।
तिम छे ते लोभरूपपणा माटें समाचारोंने विर्षे - गृहिसमुचित समाचारोंने विर्षे, स्मृतिसमन्वागत थाय-आभोगयुक्तः, अमुक देवदत्तादि नामा हुं इक्ष्वाद्यपेक्षायें अमुक कुल, धर्मथी अमुक शिष्य, तत्तदाचार्यापेक्षायेंअणुव्रताद्यपेक्षायें अमुक धर्मस्थानें हुं स्थित छु, न मुझनई धर्मस्थाननी विराधना, न हो मुझनई विराधनानो आरंभ, ए धर्मस्थाननी माहरई वृद्धि होय, एतत्ए अत्र-इहां धर्मस्थानं एतत्-ए आत्मभूत आनुगामुकपणा माटइं, एतत् सुंदर परिणामपणा माटें हितं-हितकरं । असार छई बीजुं अर्थजातादि सर्व, विशेषथी अविधिई ग्रहणे करी विपाकदारुणपणा माटई । इंम कहतो हवओ त्रिलोकबंधु, परमकरुणावंत तथाभव्यत्त्वनि जोगथी सम्यक् अनुत्तर बोधबीजथी संबुद्धे भगवान् अरिहंत इति । इम समालोचन करीने अधिकृत धर्मस्थानाविरोध एहवा जे समाचार, ते विचित्र समाचारोंने वि सम्यक् सूत्रनीतिइं वर्तीयई । वीधिइ प्रवर्तन ए भावमंगल छै, अधिकृत समाचारनें नीपजवें ।
तहा जागरिज्ज धम्मजागरिआए-को मम कालो ? किमेअ (स्स) उचिअं ? । असारा विसया नियमगामिणो विरसावसाणा । भीसणो मच्चू सव्वाभावकारी अविनायागमणो अणिवारणिज्जो पुणो पुणोऽणुबंधी । धम्मो एअस्स ओसहं, एगंतविसुद्धो महापुरिससेविओ सम्वहिअकारी निरइआरो परमाणंदहेऊ ।
तथा तिम जागीयें भावनिद्राविरहई धर्मजागरिकाई करी। किओ वयोवस्थारूप माहरो काल? स्युं मने उचित- “किमेतस्योचितं धर्माद्यनुष्ठानं' ? तुच्छ छै शब्दादि विषय, निश्चयें जनारा छै विरस , अवसान जेहुनां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org