________________
डिसेम्बर २००७
सदा आज्ञानो भावक थाउं, अनुष्टाननें आश्रयी सदा आज्ञा परतंत्र थाउं, आज्ञाजिनवचननां (वचन) मोह विषनो परममंत्र छें, मोहविषनुं अपहारें करी जल छई द्वेषादि ज्वलननुं - द्वेषादि ज्वलननें शमाववें करी, कर्मरूप व्याधि तेहनुं चिकित्साशास्त्र छें - कर्मव्याधिक्षयना कारणपणा माटें, कल्पवृक्ष छें शिवरूप फलनो अवंध्यपणें साधकपणा माटें ।
वज्जिज्जा अधम्ममित्तजोगं, चिंतिज्जा इ ( अ ) भिणवपाविए गुणे, अणाइभवसंगए अ अगुणे, उदयां (ग्ग ) सहकारित्तं अधम्ममित्ताणं, उभयलोगगरहिअतं, असुहजोगपरंपरं च ।
११
वजयई अधर्ममित्रयोगं - अकल्याण मित्रसंबंधने, चितवीयें प्राणातिपात विरमणादिक अभिनव जे पाम्या गुण ते गुणनई, सदैव अविरतपणें अनादि भवसंगत जे अवगुण प्राणातिपातादिक तेहुंनें, च पुनरर्थे, उदग्र सहकारिपणुं चितवीयें अवगुणनी वृद्धि करवामां तीव्र सहायकारिपणुं अधर्म्ममित्रोनुंअकल्याणमित्रोनुं चितवीयें, तेंहुना पापनी अनुमति इहलोकगर्हितपणुं परलोकगर्हितपणं चितवीयें, ए शेष अशुभ योग परम्पराने अकुशलानुबंधथी वधें ते अशुभयोगपरम्परानें चितवीयें ।
परिहरिज्जा सम्मं लोगविरुद्धं करुणापरजणाणं, न ख्रिसाविज्ज धम्मं, संकिलेसो खु एसा, परमबोहिबीअं अबोहिफलमप्पणोत्ति
परिहरीयें सम्यग् - सुभ परिणामें लोकविरुद्ध प्रति तदशुभाध्यसायादि निबंधनानि लोकविरुद्धानि परिहननें अधर्म ए भावनायें, लोकोपें धर्मनई न खिसावीयै न निंदावीयै-न गर्हावीयें, अशुभ भावपणा माटें, ए धर्मनी खिसा ते संक्लेश छई, परं - उत्कृष्टुं अबोधिबीज छई अबोधि फल थाय आत्मानेंपोतानें पण अबोधिकारण जननें थाय ते कारणें ।
एवमालोएज्जा- न खलु इत्तो परो अणत्थो, अंधत्तमेयं संसाराडवीए, जणगमणिडवायाणं, अइदारुणं सरूवेणं, असुहाणुबंधमच्चंतं ।
Jain Education International
इम आलोइइ सूत्रानुसारई नथी निश्चयें ए अबोधि फलथी बीजो अनर्थ, तत्कारणभावाद्वा लोकविरुद्धत्वादिति, तद् दर्शननें अभावें अंधपणुं छे ए संसार अटवीनें विषई उपजावणहारु, अनिष्ट - आपातनुं छई
For Private & Personal Use Only
-
www.jainelibrary.org