SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-२७ सरस्वती-वत्स ! श्रृणु मध्येसुरसभं देवः कथारसकुतूहली । किञ्चिद्विवक्षुरखिला-मालुलोक सुरावलीम् ॥४|| अथ समेऽपि समवहिता देवा देवपादाभिमुखं तस्थुः । देव : भो भोः सुराः कलिरयं कलुषीकरोति, भूलोकमेतमिव सन्तमसं समस्तम् । तेनान्वहं सुकृतवर्त्म विहाय मोहात्, सर्वत्र सम्प्रति विशो विपथं विशन्ति ॥५॥ सुरा :- सत्यं भाषन्ते देवपादाः, ओमिति प्रतिश्रृण्वन्ति । देवः पुनरपि तत्रैव कुत्रचिदपि प्रतिपद्य दैवादेशं पदं कृतयुगं लभते त्विदानीम् । तस्याद्य मे वसति निर्णयमन्तरेण, श्लाघ्यैरलं बहुरसैरपरैर्विलासैः ॥६॥ अथ सर्वेऽपि सुराः कर्णाकर्णि परस्परं मन्त्रयन्ति । स्वामी कृतयुगपदजिज्ञासुरस्ति । ततस्तदन्वेषणार्थमालोकितव्योऽस्माभिर्मर्त्यलोकः, तत्रापि मध्यदेशः । यतो वर्ण्यतेऽयं वृद्धैः । सुरगिरिरिव कल्पपादपानां, भवति नृणां प्रभावो महीयसां यः । विलसति खलु यत्र तीर्थमाता, जयति जगत्यनघः स मध्यदेशः ॥६|| अतस्त्वरितव्यं तद्विलोकनाय । इति निष्क्रान्ता महितदेवा देव्यश्च । अथ दौवारिकः - जयन्तु भट्टारकाः ! (देवो नयन्ते(ने) न प्रतीच्छति) दौवारिकः - देव ! मर्त्यलोकादागतः सुरगणो देवदर्शनाभिलाषी द्वारे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229296
Book TitleNatikanukari Shadbhashamayam Patram
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherZZ_Anusandhan
Publication Year
Total Pages12
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size331 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy