________________
अनुसंधान-२७
सरस्वती-वत्स ! श्रृणु
मध्येसुरसभं देवः कथारसकुतूहली ।
किञ्चिद्विवक्षुरखिला-मालुलोक सुरावलीम् ॥४|| अथ समेऽपि समवहिता देवा देवपादाभिमुखं तस्थुः । देव :
भो भोः सुराः कलिरयं कलुषीकरोति, भूलोकमेतमिव सन्तमसं समस्तम् । तेनान्वहं सुकृतवर्त्म विहाय मोहात्,
सर्वत्र सम्प्रति विशो विपथं विशन्ति ॥५॥ सुरा :- सत्यं भाषन्ते देवपादाः, ओमिति प्रतिश्रृण्वन्ति । देवः पुनरपि
तत्रैव कुत्रचिदपि प्रतिपद्य दैवादेशं पदं कृतयुगं लभते त्विदानीम् । तस्याद्य मे वसति निर्णयमन्तरेण, श्लाघ्यैरलं बहुरसैरपरैर्विलासैः ॥६॥
अथ सर्वेऽपि सुराः कर्णाकर्णि परस्परं मन्त्रयन्ति । स्वामी कृतयुगपदजिज्ञासुरस्ति । ततस्तदन्वेषणार्थमालोकितव्योऽस्माभिर्मर्त्यलोकः, तत्रापि मध्यदेशः । यतो वर्ण्यतेऽयं वृद्धैः ।
सुरगिरिरिव कल्पपादपानां, भवति नृणां प्रभावो महीयसां यः । विलसति खलु यत्र तीर्थमाता, जयति जगत्यनघः स मध्यदेशः ॥६|| अतस्त्वरितव्यं तद्विलोकनाय ।
इति निष्क्रान्ता महितदेवा देव्यश्च ।
अथ दौवारिकः - जयन्तु भट्टारकाः ! (देवो नयन्ते(ने) न प्रतीच्छति)
दौवारिकः - देव ! मर्त्यलोकादागतः सुरगणो देवदर्शनाभिलाषी द्वारे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org