________________
अनुसन्धान-३१
आसीदिति शाहजहां(१६२७-५८)समयोत्पन्नमोहसनफानीमतं ।" कृष्णलालगोविन्दरामप्रभृयस्तु क्राइस्टसम्वतः पूर्वं चतुर्विंशतिशतसप्तनवति(२४९७)तमे आसीदित्याख्यान्ति । आङ्ग्लास्त्विमां पृथ्वी षट्सहस्रवर्षप्रायोत्पन्नां मन्यन्ते ।
अपि च चीनदेशात् फाहीयानसंग-युहु एन सांगप्रभृतयो यात्रिका भारतदर्शनार्थं क्राइस्टसम्वत्पञ्चशताब्दीतः(५००) सप्तशताब्दी (७००) यावदागतास्तैः मध्यएशीया-भारतोत्तरभागवर्णनमकारि । तेषां च बुद्धमतानुयायित्वाद् ब्राह्मणांस्ते धर्मविरोधिनाम्ना भाषितवन्तः । तेषामपि ग्रन्थेषु प्रभूतप्राचीनतममन्दिरमूर्तीनां वर्णनं दृश्यते । इतीतोऽप्यवसीयते इदं- यदुत मूर्त्यवगणना भारते क्वचिदन्यत्र प्रदेशे वा कदाचित्कथञ्चिदपि नाभून्न केनचिदपि विहिता । अथेयमिस्लामिप्रखरप्रतापसमये इतः कालात् चतुःशताब्दीपूर्व षोडशशताब्द्यां लब्धजन्मभिः सिक्ख-शतनामि-कबीर-दादु-लुम्पाकैर्मूर्त्यवगणना प्रारब्धा । तद्वीजं तु म्लेक्षराज्यसाम्राज्यं तत्प्रतापस्तदनुयायित्वं वा । तदानीमेवाऽऽङ्ग्लभूमौ यूरोपेऽपि प्रोटेस्टन्टप्रादुर्भावः ।" प्रोटेस्टन्टाग्रणी
टिनल्युथरः सिक्खाग्रणीगुरुनानकश्च समकालोत्पत्तिको प्रायः । मार्टीनल्युथरसमयः त्र्यशीत्यधिकचतुर्दशशताब्दीत: षड्विंशत्यधिकपञ्चदशशताब्दी यावत् (१४८३-१५२६) । नानकसमयश्च सप्तषष्ट्यधिकचतुर्दशशताब्दीत: अष्टात्रिंशदधिकपञ्चदशशताब्दी यावत् (१४६७-१५३८) । अतः स्थितमेतद यन्मूर्तिस्तत्पूजा चानादिसंसिद्धैव । किञ्च सर्वप्रथमं प्ररूपितोऽपि मूसासंज्ञेन याहूदिपेगम्बरेण मूर्तिविधानप्रतिषेधो मूर्तिदर्शनपूर्वकमेव । न तत्र सन्देहबीजम् । यतो मूर्तिनिषेधकमूसासमयेऽपि लघ्व्यो लघीयस्यो वा मूर्तय आसन्निति व्यक्तमाख्यातं लेमनवीये । यांस्ते टेरेफीमेतिसंज्ञयाऽऽचख्युस्ते रचितवन्तः । ओल्डटेस्टेमेन्टे तु मूर्तिपूजाप्राचीनताप्रमाणानि भूयांस्येव लभ्यन्ते ।
अथ जनसंख्यायां विचार्यमाणायां मूर्तिपूजकसंख्यैव सर्वत्राऽधिका । सा चैवम्-अधुना बुद्धधर्मस्तावद्दरीदृश्यमानजनैकतृतीयांशे विस्तृतोऽस्ति । तस्य च कनफ्युसनिस्ट-टेओइस्ट-शेन्टोइस्टप्रभृतयः सर्वा अपि शाखा मूर्तिपूजामभ्युपपन्नाः । द्वितीयं क्राइस्टमतं, तस्यापि तिसृषु शाखासु प्रोटेस्टन्टरोमनकेथोलिक-ग्रीकाख्यास्वन्तिमे द्वे शाखे मूर्तिपूजामुररीकृतवत्यौ, संख्यायां च द्वितृतीयांशादप्यधिके । तत्र रोमनकेथोलिका निजनिजेषु मन्दिरेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org