________________
September-2005
अभ्रंलिहजिनगृहयो-रनयोः श्रीद्वीपबन्दिरोदितयोः । स्तवनाद् यदकृत सुकृतं तेनाऽस्तु स्वस्ति सङ्घाय ॥३९॥ आर्या ।।
इति श्रीअजितशान्तिस्तवच्छन्दोरीतिपरीत-श्रीसुविधिपार्श्वजिनस्तवः ॥ पण्डितनयविजयेन लिखितः ॥
(२) श्रीशङ्केश्वर पार्श्वजिन स्तुति ॥ ऐं नमः ॥
जय जोगिंदमुर्णिदचंद-देविंदपवंदिय ! जय संखेसर पासनाह ! तिहुअणअभिणंदिय ! । जणमणवंछियअत्थसत्थसुरतरु ! जणिउच्छ्व ! धनंतरिसमसमरसेण मह सुक्खकरो भव ॥१॥ अहवा किं मम पत्थिएण तुह थुणणसुरद्रुम सेवणमेव समत्थमत्थवित्थारकए मम । छायापायवमासियाण पहियाण पहस्सममहणकए णहि पत्थणा बिअ णुइस्सइ विस्सम ॥२॥ जह मज्जंति न काणणम्मि करिणो पंचायणअप्फोडियलंगूलसद्दभरिए सुहभायण । तह जिण ! तुह अभिहाणझाणपणिहाणपरायणभविअजणाण हु माणसम्मि दुरियाई विसंति ण ॥३॥ तमपडलाइं गलंति मज्झ सयलाई वि सामिय ! तुह मुहचंदनिहालणेण परिणयसमयामिय ! । अह जिण ! मह तुह आगमेसु जहसत्ति सुबंधुर भत्तिविअत्तिनिबंधबंध ! दुरिउक्करमुद्धर ॥४॥ परिअट्टेवि पहू तुमं सि लोआलोआण वि मह दुहमित्तविणासणं तु सुकरं तुह संभवि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org