________________ अनुसंधान-१६ . 27 दोसी लषाभिध-जसा-जयमल्लसंज्ञास्तुर्यस्तथा जयतमाल इति प्रसिद्धः // 156 / / गोईनामा संघवी भाउकाह्वस्तेजःपालो भोटुकः श्रीपतिश्च / हांसानामश्राद्धहर्षाभिधानी वीराह्वानो ब्रह्मविद् ब्रह्मचारी // 157 / / सत्संघराज-विमलाभिध-लालजीकाः कीकाभिधश्च पटुको वरमेघनामा / श्राद्धस्तथा च जगमालवरेण्यनामा तत्सोदरो जयतमाल इति प्रसिद्धः // 158 / / दोसी बचाभिध-तनूजमकाभिधानो दोसी छनाभिध बदाभिध सीचकाह्वाः / सोथाभिधान-जयताभिध-वर्धमाना वेला-गलाह्व-जयवंत-सुहीरजीकाः // 159 / / कीकाहानो वच्छराजाभिधानो तेजःपालो वस्तपालाभिधानः / साहा देवा काढुआ काह्निआह्व देवाच्चन्द्रो वीरचन्द्राभिधानः // 160 // विद्यापुरीयः शवजीश्च वाघजीस्तौ तातपादौ नमातः सु] भावतः / श्रीमल्लसंज्ञश्च वरेण्यराउलआसाभिधानो वरवीरदासः // 161 // विमला गरुआ जयचंद धना विमला कमला ... जसाः / धनुआ वनुआभिधभूपतयः सहसात्करणो जयवंत इह // 162|| इति श्राद्धनामानि / / प्रतिरत्र पूर्णा / लेखस्तु अत्रैव स्थगित: स्यादिति कल्प्यते // Jain Education International For Private & Personal Use Only www.jainelibrary.org