________________
अनुसंधान - १६ 23
उच्छेदाय मलस्य, कुत्कुत इह, त्वं कौतुकं चेच्छृणु प्रस्फुर्जद्गुरुवक्त्रनेत्रपरमस्पर्द्धा भरात् प्राकृतात् ॥१२५॥ श्वेताम्भोरुहि (ह) संगतानतिशितीन् संवीक्ष्य पुष्पव्रता (जा) न् निश्चिन्वन्ति हि मानसे निजनिजे मेधाविनोऽनारतम् । येन [नाऽकारि? ] समं मुखेन सुगुरो: स्पर्धाभरः प्रोच्चकैस्तस्माल्लेगुरमुष्य दुःकृतचयाः किं मूर्तिमन्तोऽभितः ॥ १२६॥ त्वं जानासि सखे ! कुतः सितरुचिः संक्षीयते ? नो, अहं जाने मित्र !, वद त्वमेव, रुचिशो [ ऽद: ? ] श्रूयतां सोऽवदत् । बाहुल्याद् वृजिनस्य, तच्च भण भोः ! कस्मान्मुधा स्पर्धनात् तत् केनास्ति, मुखेन, स ( क )स्य स पुनः श्रीमत्कमाजन्मनः ॥ १२७।। सद्वृत्तः सकलः सित: स्वजनुषः पद्मासगर्भः स्वयं यद् ग्रस्त विधुंतुदेन हिमरुक् तद्यौक्तिकं मन्महे । संहर्षं चक्रवान् मुखेन सुगुरोः साकं यतोऽयं कुधीस्यात् किं वद् कोविदप्रतिवचस्तज्जन्मनः पापकात् ॥१२८॥
>
र्न
पात्यन्ते हिमवालुकाकणगणे कृष्णानि यत् पञ्चषट् तद् दृष्ट्वा विमृशन्ति पण्डितजना एवं स्वके मानसे । त्वद्वक्त्रस्य गुरो ! लसत्परिमलस्पर्धोद्भवात् पातकात् लोहोद्भूतघनप्रहारनिचयान् स प्राप्तवान् चा (बा) लिशः ॥ १२९ ॥ मा गर्व कुरु पूर्णताविषयकं राकेयशीतद्युते ! यत् त्वत्तोऽप्यधिकोऽस्ति मद्गुरुमुखस्फाराऽमृतप्रगहः । आधिक्यं कथमित्यवैहि स दिवा रात्रौ च धामाग्रिमः पूर्णोऽक्षीणतनुर्विधुन्तुदमुखी ग्रासः कलङ्कोज्झितः ॥१३०॥ यद्रात्रौ स्वकरप्रसारणघ(घ) र ( ? ) स्तत् किं शशिन् ! याचितुं तत् किं ब्रूहि सखे ! यदस्ति कुतुकं तच्छूयतां कोविदाः । अत्यन्ताधिकरोचिषो गुरुमुखादभ्यर्थये प्रग्रहाऽनङ्कस्याक्रियतां यकैर्बत मया तान् दापयन्तु क्षणात् ॥१३१॥ कार्यं ते कथमस्ति हे हिमरुचि (चे) !, जानीत यूयं न किं ? नो नो, दुःखभरात् स एव भवतः कस्क: ?, शृणुध्वं च तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org