________________
मार्च २००८
|॥५॥
॥६॥
॥
७
॥
॥८॥
वशंवदीभूतसमस्तसिद्धि - भद्राणि रुद्रस्तनुताज्जनस्य । ज्योतीरसाश्मद्युतिचितवृत्ति - निरञ्जनः कल्मषमुच्छिनत्तु नाथः कठमठनामा कामादिविपक्षपक्षजिज्जयति । श्रीमत्परमाणुगुरुं गुरुमहिमनिकेतनं नौमि नटत्वं किं तत्त्वं पिहितविषये वेषविषये न दम्भः संरम्भः किमु [य]ममये स्वस्वसमये । अजिह्यं न ब्रह्म प्रमदकलिते योगललिते गुरुत्वं सत्त्वं वा यदि न परमाणोः परिणतम् एतस्मात् परमाणुदेवसुगुरोस्तत्त्वामृताम्भोनिधे - यः प्रापत् परमप्रसादसुभगं तत्त्वोपदेशामृतम् । तेनाऽऽनन्दसमुच्चयाभिधमिदं शास्त्रं जगज्जीवनं योगीन्द्रेण समुच्चयेन रचयाञ्चके कृपाम्भोभृता शास्त्राण्यत्र पर:शतानि भुवने सन्त्येव किन्तु स्फुटो नार्थ: केष्वपि केवपि स्फुटतरोऽप्यर्थः समस्तो नहि । शास्त्रेऽमुत्र ततो गिरां पुर इव प्रादुर्भवद्वस्तुनि स्फीतार्थग्नथिते फलेग्रहि मम स्यादेव लीलायितम् नानाकार्रमतिर्विचारचतुरा न प्रायशो वादिना - भन्योन्यस्य समस्तवस्तुषु वचःसंवादमेदस्विनाम् । किन्तु स्यादपवर्गमार्गविषयश्रद्धावतः कस्यचिनाध्यात्मप्रतिपत्तिपर्वणि विसंवादप्रवादः क्वचित् अध्यात्मसिद्धिजनितं जनतातिवर्ति प्रत्यक्षसिद्धमखिलं फलमश्नुवानः । अनोपदिष्टमपवर्गनिसर्गवैरी न श्रद्दधीत किमु नास्तिकपुङ्गवोऽपि ?
॥९॥
॥१०॥
॥११॥
१. तेष्वपि । २. मतिप्रचारविधुरा । ३. मेदस्विता ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org