________________
जून २००९
चत्तारि छच्च अट्ठ य, छट्ठ छच्वेग अट्ठ चत्तारि । चत्तारि य कोडीओ, निहि- वुड्ढि - पवित्रेसु कमा || ९ || चत्तारि छच्च अट्ठ य, छऽट्ठ छच्चेग अट्ठ चत्तारि । चत्तारि वया दस गोसहस्रमाणेण विन्नेया ॥ १० ॥
[ इति श्रावकाणां समृद्धिः गोव्रजसङ्ख्या च] सिरिवीरजिणसगासे, सावयधम्मो दुवालसविहो वि । पडिवन्नो सव्वेहिं वि, तत्तो वरिसम्मि पन्नरसमे ॥११॥ जिट्ठसुए ठविऊणं, गिहभारं सावयाण पडिमाओ । एकारस पडिवन्नाओ वीसं वासाइं परियाओ ॥१२॥
[इति श्रावकाणां धर्मप्राप्तिः प्रतिमाश्च ] ओहिन्नाण पिसाए, माया वाहिंधण उत्तरिज्जे य । भज्जा य सुव्वया, दुव्वया निरुवसग्गा दोनि ||१३||
अंते कयाणसणा मासियसंलेहणा य सोहम्मे । उप्पन्ना सुहभावा एएसुं वरविमाणेसुं ॥ १४ ॥ अरुणे अरुणाभे खलु, अरुणप्पह अरुणकंतऽरुणसिट्ठे । अरुणज्झए य छट्टे, अरुणभूते य सत्तमए भणिए ||१५|| अरुणवार्ड से अरुणगे य, दसमे तह अरुणकीलए । चउपलियाऽऽऊ चविउं सिज्झिस्संती विदेहे ॥ १६ ॥
[इति श्रावकाणां वैशिष्ट्यम् ]
[१] [आनन्द श्रावककथानकम् - ]
[इति पर्यन्ताराधना, सुरविमानानि च] इति पीठिका ||
Jain Education International
तत्थ य पढमं समणोवासग आणंदनामधेयस्स | भव्वाण कयाणंदं चरियं परिकित्तइस्सामि ॥१७॥ अस्थि इह भरहवासे, वाणियगामाभिहाण वरनयरं । तं पालइ हयसत्तू, राया नामेण जियसत्तू ॥१८॥ तत्थ सुहि-सयण जणमणकुमुयवणवियासणे अमियकिरणो । आनंदनामधेयो निवसइ गाहावइप्पवरो ॥ १९॥
For Private & Personal Use Only
www.jainelibrary.org