________________
डिसेम्बर २००८
एतस्य दुष्करकृतश्चरितं स्तुवन्तौ,
मध्यं पुरो विविशतुर्विशदाशयौ तौ ॥२२॥ वातस्तदा चरमशैलवनात् स कोऽपि
___जज्ञेऽन्तरभ्रकगृहं निभृतोऽपि येन । निर्वाणमाप सहसा तपनप्रदीपो,
दैवे सुरक्षितमपि क्षयमेति रुष्टे ।।२३।। अस्तं भास्वति भरीव नियतेोगेन यातेऽपरा,
विश्वस्ता वनितेव दुःखनिचिता कृत्वा विलापावलिम् । कौसुम्भं त्यजति स्म वारिधिजले, सन्ध्याभ्ररागच्छलात्, ध्वान्तेनाऽथ शुचा किलाऽऽशु कलिताः सर्वा दिशोऽन्या अपि ॥२४॥
[शार्दूल०] जगत्तिमिरपीडितं, निखिलमेतदालोकय
___-नुदीतकरुणाभरस्त्रिदशनाथदिग्मण्डनात् । निरीय जलधेः शनै-रधिरुरोह पूर्वाचलं,
निरीक्षितुमिवौषधीः स्वयमथौषधीनां पतिः ॥२५॥ [पृथ्वी] इत्यभयाभ्युदयनाम्नि महाकाव्ये तृतीर्यः सर्गः ॥
ऐं नमः
[चतुर्थः सर्गः] पूर्वशैलशिरसः शनैः शनै-व्योर्ममध्यमधिगत्यर३ चन्द्रमाः । कौमुदीसमुदयेन सर्वतो, लोकलोचनततीरमोदयत् ॥१॥ [रथोद्धता] नाशमाप्यत तमोगजासुरः, शम्भुमूर्ध्नि विधुना यदुद्धरः । तत्तदीयमिव लक्ष्म लक्षत-श्चर्मचीवरपदस्थितिं दधौ ॥२।। नैकमप्यसहनेषु योजनं, स्वीकरोति न स वैरिवारभित् । ध्वान्तमिन्दुरुपहन्ति तल्लवं, बिभ्रदकगतमङ्कदम्भतः ॥३॥ छत्रमेककमनङ्गभूभुजः, सार्वभौमपदवीनि वेदकम् । भाति भातिशयपूरितं विधो-मण्डलं स्फटिककुण्डलं दिवः ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org