________________
डिसेम्बर २००८
पिता स मे राजगृहस्य राजा, तन्मातरन्तर्वह मा स्म खेदम् । आपृच्छ्य भद्रं तत एष चक्रे, संवाहकं तत्र यियासुराशु ॥२६।। अम्बां गृहीत्वाऽथ ययौ स राज-गृहे पुरे तां च बहिर्विमुच्य । विवेश वेगादभय: सुवेशः, पुरस्य मध्यं स्वयमेक एव ॥२७॥ इतश्च स श्रेणिकभूमिपालः, स्वमन्त्रिणां१० पञ्चशती निरेकाम् । चक्रे चिकीर्षत्यथ तां चतुर्थी - पात्रेण मन्त्रिप्रवरेण पूर्णाम् ॥२८॥ चिक्षेप कूपे विजले नृपः स्वा-मथोर्मिकामेवमघोषयच्च । आदास्यते कण्ठगतो य एतां, करेण मन्मन्त्रिषु धुर्यताऽस्य ॥२९॥ श्रुत्वेति तत्कण्ठगतो विलक्षो, जनो जगादेति स पाणिनेमाम् । ग्रहीष्यते चन्द्रमसं नभःस्थं, गृह्णाति यः कश्चन भूमिकास्थः ॥३०॥ आगात्तदानीमभयोऽपि कूप-तटे जनं वीक्ष्य जगाद चेति । नाऽऽदीयते किं ननु पाणिनेयं, किं दुष्करं किञ्चिदिहाऽस्ति कार्ये ॥३१॥ विलोक्य लोकस्तमिदं हृदन्त-दध्यावयं कोऽप्यतिशायिबुद्धिः । रागो मुखस्याऽवसरे हि वक्ति, स्फुटं नृणां विक्रममन्तरस्थम् ॥३२॥ जनस्तमूचे त्वमिमां गृहाण, भावी यदि त्वं नृपमन्त्रिमुख्यः । तां गोमयस्याऽथ जघान पिण्डे-नाऽऽट्टैण मुद्रामभयोऽतिगाढम् ॥३३॥ जाज्वल्यमानैस्तृणपूलकैस्तं, संशोषितं क्षिप्तजले तरन्तम् । स पाणिनाऽऽदाय जगाम धाम, भूमीपतेःस्थनरोपहूतः ॥३४॥ नृपस्तमालिङ्ग्य जगाद वत्स !, कुतस्त्वमागा इह वा पुरेऽसि । प्रणम्य स प्राह समागतोऽस्मि, बेण्णातटाख्यानगरादिहाऽद्य ॥३५॥ भट्रास्य ! भद्राभिधयाऽस्ति तत्र, धनी तदीया तनया सुनन्दा । क्षेमं तयोरित्यमुना नृपेण, पृष्टोऽयमस्तीत्यवदत् कुमारः ॥३६।। भद्गात्मजायाः किमपत्यमस्ति ?, तेनोदितं सूनुरथाऽऽह राजा । किमाकृतिः किंगुणसंहतिश्च, स विद्यते ? हृद्यमते ! वदेति ॥३७॥ दृष्टः स दृष्टे मयि नाथ ! नूनमिदं निशम्याऽथ नृपः स तस्मात् । निन्ये तमालिङ्ग्य सुतं निजाङ्क, हर्षं वहन्नु ररोमहर्षः ॥३८॥ नृपोऽथ गत्वाऽभिमुखं प्रकृष्टा-नन्दां सुनन्दां पुरमुत्पताकम् । । प्रवेशयामास चकार चैनं, सुतं प्रधान सचिवेषु तेषु ॥३९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org