SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ भक्तामर प्रणत- मौलि-मणि-प्रभाणामुघोतकं दलित-पाप-तमो-वितानम् । सम्यक्-प्रणम्य जिन-पाद-युगं युगादावालम्बनं भव-जले पततां जनानाम् ||1|| यः संस्तुतः सकल-वाड्मय - तत्व बोधादुद् भूत - बुद्धि- पटुभिः सुर-लोक-नाथेः । स्तोत्रैर्जगत् त्रितय-चित - हरैरुदारेः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रनम् ||2|| बुद्धया विनापि विबुधार्चित-पाद- पीठ स्तोतुं समुधत-मतिर्विगत-त्रपोऽहम् | बालं विहाय जल-संस्थितमिन्दु-विम्बमन्यः क इच्छति जनः सहसा ग्रहितुम् ||3|| वक्तुं गुणान्गुण-समुद्र शशाक - कान्तान् कस्ते क्षमः सुर-गुरु- प्रतिमोऽपि बुद्धया | कल्पान्त-काल-पवनोद्ध-नक्र-चक्रं को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ||4|| सोऽहं तथापि तव भक्ति-वशान्मुनीश कतुं स्तवं विगत-शक्तिरपि प्रवृत्तः| प्रीत्यात्मवीर्यमविचार्य मृगो मृगेन्द्रं नाभ्येति किं निज-शिशोः परिपालनार्थम् ||5|| अल्प- श्रुतं श्रुतंवतां परिहास -धाम त्वद् भक्तिरेव मुखरीकुरुते बलान्माम् | यत्कोकिलः किल मधौ मधुरं विरौति तच्चाम्र-चारु-कलिका-निकरैक-हेतुः||6|| त्वत्संस्तवेन भव-सन्तति- सन्निबद्धं पापं क्षणात्क्षयमुपैति शरीरभाजाम् | आक्रान्त-लोकमति-नीलमशेषमाशु सूर्याशु-भिन्नमिव शार्वरमन्धकारम् ||7|| मत्वेति नाथ तव संस्तवनं मयेदमारभ्यते तनु-धियापि तव प्रभावात् । चेतो हरिष्यति सतां नलिनी - दलेषु मुक्ता-फलधुतिमुपैति ननूद-बिन्दुः ||8|| आस्तां तव स्तवनमस्त समस्त दोषं त्वत्सकतथाऽपि जगतां दुरितानि हन्ति | दूरे सहस्र किरणः कुरुते प्रभैव
SR No.229222
Book TitleBhaktamar Stotra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages7
LanguageHindi
ClassificationArticle & Stotra Stavan
File Size272 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy