________________
६४
११. अनुसासामि (११) एतं जने सुतु अनुपटीपजीसति अभ्युनमिसति १२. धंमवडिया च वाडं वडिसति (१२) एताये मे अठाये धंमसावनानि सावापितानि
धंमानुसथिनि विविधानि आन पितानि य........... सा पि बहुने जनसि आयता ए ते पलियो वदिसंति पिपविलिसति पि (१३) लजूका पि बहुकेसु पानसहसेसु
आयता ते पि मे अनपिता हेवं च हेवं च पलियोवदाथ १३. जनं धंमयुतं (१४) देवानंपिये पियदसि लाजा हेवं आहा (१५) एतमेव मे
अनुवेखमाने धंमथंभानि कटानि धंममहामाता कटा धंम......कटे (१६) देवानंपिये पियदसि लाजा हेवं आहा (१७) मगेसु पि मे निगोहानि लोपापितानि छायोपगानि होसंति पसुमुनिसानं अंबावडिक्या लोपापिता (१७) अढकासिक्यानि
पि मे उदुपानानि १४. खानापापितानि निसिढया च कालापिता (१८) आपानानि मे बहुकानि तत तत
कालपितानि पटीभोगाये पसुमुनिसानं (१९) ल.....एस पटीभोगे नाम (२०) विविधाया हि सुखापनाया पुलिमेहि पि लाजीहि ममया च सुखयिते लोके (२१)
इमं चु धंमानु पटीपती अनुपटीपजंतु ति एतदथा मे १५. एस कटे (२२) देवानंपिये पियदसि हेवं आहा (२३) धंममहामाता पि मे ते
बहुविधेसु अठेसु आनुगहिकेसु वियापटासे पवजीतानं चेव गिहिथानं च सव.........डेसु पि च वियापटासे (२४) संघठसि पि मे कटे इमे वियापटा होहंति
ति हेमेव बाभनेसु आजीविकेसु पि मे कटे १६. इमे वियापटा होंहति ति निर्गठेसु पि मे कटे इमे वियापटा होहंति नानापासंडेसु
पि मे कटे इमे वियापटा होहंति ति पटिविसिठं पटीविसिठं तेसु तेसु ते......माता (२५) धंममहामाता चु मे एतेसु चेव वियापटा सवेसु च पासंडेसु (२६)
देवानंपिये पियदसि लाजा हेवं आहा (२७) १७. एते च अंने च बहका मुखा दान-विसगसि वियापटासे मम चे व देविनं च। सवसि
च मे ओलोधनसि ते बहुविधेन आ (का) लेन तानि तानि तुठायतनानि पटी (पादयंति) हिद एव दिसासु च। दालकानां पि च मे कटे। अंनानं च
देवि-कुमालानं इमे दानविसगेसु वियापटा होहंति ति १८. धंमापदानठाये धंमानुपटिपतिये (२८) ए हि धंमापदाने धंमपटीपति च या इयं
दया दाने सचे सोचवे च मदवे साधवे च लोकस हेवं वडिसति ति (२९) देवानंपिये प......स लाजा हेवं आहा (३०) यानि हि कानिचि ममिया साधवानि
कटानि तं लोके अनुपटोपने तं च अनुविधियति (३१) तेन वडिता च १९. वडिसंति च मातापितुसु सुसुसाया गुलुसु सुसुसाया वयोमहालकानं अनुपटीपतिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org