SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ १०८ जैनधर्म में अचेलकत्व और सचेलकत्व का प्रश्न सान्तरोत्तरो धर्मः पार्श्वेन देशित इतीहाएप्यपेक्ष्यते । D उत्तराध्ययन, नेमिचन्द कृत सुखबोधावृत्ति सहित, पृ० २९५, बालापुर, २३ / १२ वीर नि० सं० २४६३. १६. परिसुद्ध जुण्णं कुच्छित थोवाण्णियत डण्ण भोग भोगेहि मुणयो मुच्छारहिता संतेहि अचेलया होति । । विशेषावश्यकभाष्य, पं० दलसुख मालवणिया, लालभाई दलपतभाई भारतीय संस्कृति विद्या मंदिर, अहमदाबाद, ३०८२, १९६८. १७. अहपुण एवं जाणिज्जा - उवाइक्कंते खलु हेमंते गिम्हे पडिवत्रे अहापरिजुन्नाई वत्थाई परिट्ठविज्जा, अदुवा संतरुत्तरे अदुवा ओभचेले अदुवा एगसाडे अदुवा अचेले । अपगते शीते वस्त्राणि त्याज्यानि अथवा क्षेत्रादिगुणद्धिमणिनि वाते वाति सत्यात्मपरितुलनार्थ शीतपरीक्षार्थ च सान्तरोत्तरो भवेत् सान्तरमुत्तरं प्रावरणीयं यस्य स तथा, क्वचित्प्रावृणोति क्वचित्पार्श्ववर्त्ति बिभर्ति, शीताशङ्कया नाद्यापि परित्यजति, अथवाएवमचेल एककल्पपरित्यागात्, द्विकल्पधारीत्यर्थः अथवा शनैः-शनैः शीतेएपगच्छति सति द्वितीयमपि कल्पं परित्यजेत तत् एकशाटकः संवृत्तः अथवा - एएत्यन्तिके शीताभावे तदपि परित्यजेदतोएचेलो भवति । आचारांग ( शीलांकवृत्ति ), १/७/४, सूत्र २०९, पृ० २५१ उपरोक्त १८. देखें, १९. देखें, उपरोक्त २०. देखें, उपरोक्त २१. कैलाशचन्द्र शास्त्री, जैन साहित्य का इतिहास ( पूर्वपीठिका), गणेशप्रसाद वर्णी जैन ग्रन्थमाला, वाराणसी, वी० नि० सं० २४८९, पृ० ३९९. चेविमेण वत्थेण तंसि हेमंते । २२. णो तस्स ।। से पारए आवकहाए, एयं खु अणुधम्मियं संवच्छरं साहियं मासं जं ण रिक्कासि वत्थगं भगवं । अचेलए ततो चाई तं वोसज्ज वत्थमणगारे || - Jain Education International आयारो, १/९/१ / २ एवं ३ २३. ( अ ) यच्च भावनायामुक्तं वरिसं चीवरधारी तेण परमचेलगो जिणोत्ति तदुक्तं विप्रतिपत्तिबहुलत्वात् । कथं केचिद्वदन्ति तस्मिन्नेव दिने तद्वस्त्रं वीरजिनस्य विलम्बनकारिणा गृहीतमिति । अन्ये षण्मासाच्छिन्नं तत्कण्टकशाखादिभिरिति । साधिकेन वर्षेण तद्वस्त्रं खण्डलकब्राह्मणेन गृहीतमिति केचित्कथयन्ति । केचिद्वातेन For Private & Personal Use Only www.jainelibrary.org -- 1 -
SR No.229144
Book TitleJain Dharm me Achelkatva aur Sachelkatva ka Prashna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherZ_Sagar_Jain_Vidya_Bharti_Part_3_001686.pdf
Publication Year1997
Total Pages36
LanguageHindi
ClassificationArticle & Ritual
File Size783 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy