________________
Vol. III - 1997-2002 श्रीप्रकाश पाण्डेय
२६५ तत्त्वार्थवार्तिक, सिंघी जैन ग्रन्थमाला, अहमदाबाद-कलकत्ता १९३९, १/१२. ३७. सर्वार्थसिद्धि-१/१२. ३८. वही १/१२. ३९. सभाष्य तत्त्वार्थाधिगमसूत्र-१/१२. ४०. न्यायावतार का. ४. ४१. न्यायावतारविवृत्ति का० ४. पृ. ३. ४२. इन्द्रियानिन्द्रियानपेक्षमतीतव्यभिचारं साकारग्रहणं प्रत्यक्षम् । - तत्त्वार्थवार्तिक १/१२. ४३. न्यायविनिश्चय-श्लोक-३. ४४. लघीयस्त्रय, संपा० न्यायकुमुदचन्द्र, सिंघी जैन ग्रन्थमाला, अहमदाबाद-कलकत्ता १९३९, ४. ४५. प्रत्यक्ष कल्पनापोडं वेद्यतेऽतिपरिस्फुटम्
तत्त्वसंग्रह : कमलशील, संप्म० द्वारिकादास शास्त्री, बौद्ध भारती, प्रथम संस्करण, वाराणसी १९६८, का० १२४२. ४६. तच्च ज्ञानरूपवेदनमात्मनः साक्षात्कारि निर्विकल्पं अभ्रांतं च । ततः प्रत्यक्षं ।
न्यायबिन्दु, सं. पी. आई. तर्कस, नूतन मुद्रणालय, अकोला १९५२, १.१०. ४७. परीक्षामुख २-३. ४८. प्रमाण-नय-तत्त्वालोक, अनुवादक पं. शोभाचन्द्र भारिल्ल, न्यायतीर्थ, आत्मजागृति कार्यालय, ब्यावर १९४२, २.२. ४९. प्रमाणमीमांसा, हेमचन्द्राचार्य, संपा. जिनविजयजी, सिंघी जैन ज्ञानपीठ, अहमदाबाद-कलकत्ता १९३९, १/१/१३. ५०. 'इदन्तया प्रतिभासो वा' इति इदन्तया विशेषनिष्ठतया यः प्रतिभासः सम्यगर्थनिर्णयस्य सोऽपि वैशद्यम् । प्रमाणमीमांसा-१/१/१४. ५०. अ- सर्वार्थसिद्धि-१/१२. ५०. ब- तत्त्वार्थवार्तिक, अकलंक, सम्पा. महेन्द्र कुमार 'न्यायाचार्य', भारतीय ज्ञानपीठ प्रकाशन, काशी १९५३, भाग-१, पृ. ५३-५४. ५०. क- वही पृ० ५३. ५१. द्विविधोऽवधिः । सभाध्यतत्त्वार्थाधिगमसूत्र-१/२१. ५२. नारकाणां देवानां च यथात्वं भवप्रत्ययमवधिज्ञानं भवति । वही-१/२२. ५३. वही-१/२२. ५४. यथास्वं भवप्रत्ययमवधिज्ञानं भवति । वही-१/२२. ५५. देवानामपि यद् यस्य सम्भवति तच्च यथास्वमिति विज्ञेयम् भवप्रत्ययं भवकारणं अधोऽधो विस्तृतविषयमवधिज्ञानं भवति । ___ तत्त्वार्थाधिगमसूत्र (श्री सिद्धसेनगणिभाषानुसारिणीटीका) संशोधक एच. आर. कापडिया, सेठ देवचंद लालभाई जैन पुस्तकोद्धार फण्ड,
ग्रन्थांक-६७, बम्बई १९२६, भाग-१. १/२२ पृ. ९६. ५६. तत्त्वार्थाधिगमसूत्र १/३२. ५७. शेषाणामिति नारकदेवेभ्यः शेषाणां तिर्यम्योनिजानां मनुष्याणां च 1 - सभाष्यतत्त्वार्थाधिगमसूत्र-१/२३. ५८. सर्वार्थसिद्धि १/२२ पृ. ९०. ५९. यथोक्तसम्यग्दर्शनादिनिमित्तसंनिधाने सति शान्तक्षीणकर्मणां तस्योपलब्धिर्भवति । वही १/२२, पृ. ९०. ६०. तद्यथा-अनानुगामिक, आनुगामिक, हीयमानकं, वर्धमानकं, अनवस्थितम्, अवस्थितमिति । - सभाष्यतत्त्वार्थाधि०१/२३. ६१. सर्वार्थसिद्धि १/२२. ६२. तत्त्वार्थवार्तिक १/२२. ६३. सभाष्यतत्त्वार्थाधि०१/२२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org