________________
Vol. II - 1996
कारणवाद ५४. नियतेनैव रूपेण सर्वे भावा भवन्ति यत् । ततो नियतिजा होते तत्स्वरूपानुवेधतः ।।
शा. वा. स. स्त.२, ६१. यद्यदैव यतो यावत्तत्तदैव ततस्तथा ।
नियत जायते, न्यायात्क एतां बाधितुं क्षम: ? वही, ६२. ५५. न चर्ते नियति लोके मुगपक्तिरपीक्ष्यते ।
तत्स्वभावादिभावेऽपि नासावनियता यतः ॥ वही, ६३ ५६. अन्यथाऽनियतत्वेन सर्वभावः प्रसज्यते । अन्योन्यात्मकतापत्तेः क्रियावैफल्यमेव च ।।
शा. वा. स. स्त. २, ६४. ५७. प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने नाभाव्यं भवति न भाविनोऽस्ति नाशः ।।
द्वा. न. पृ. १९४. ५८. परमार्थतोऽभेदासौ कारणं जगतः, भेदवबुद्ध्युत्पत्तावपि परमार्थतोऽभेदात्, बालादिभेदपुरुषवत् । कथम् ? अभेदबुद्ध्याभासभावे
ऽप्यभेदाभ्यनुज्ञानाद् भेदबुद्ध्याभासभावेऽप्यभेदाभ्यनुज्ञानादेव व्यवच्छिनस्थाणुपुरुषत्वत् । वही, पृ. १९५ ५९. सा च तदतदासत्रानासना, तस्या एव तदतदासन्नानासन्नानानावस्थद्रव्यदेशादिप्रतिबद्धभेदात्, मेघगर्भवत् । वही, पृ. १९६. ६०. न कालादयं विचित्रो नियमः, वर्षारावादिष्वपि क्वचिदयथर्तुप्रवृत्तेः ।
द्वा. न. पृ. १९६. ६१. न च स्वभावात्, बाल्यकौमारयौवनस्थविरावस्थाः सर्वस्वभावत्वाद् युगपत् स्युः, भेदक्रमनियतावस्थोत्पत्त्यादिदर्शनान स्वभावः
कारणम् । वही, पृ. १९६ ६२. पुरुष एवेदं सर्वं यद् भूतं यच्च भाव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ द्वा. न. पृ. १८९. ६३. ऋक्सूक्तसंग्रह, पुरुषसूक्त, संहिता-पाठ, २ पृ. १४१. ६४. द्वा. न. पृ. १८९. ६५. सहस्त्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमि सर्वतस्मृत्वात्यतिष्ठद्दशाङ्गुलम् ।
-ऋ. सू. सं. "पुरुषसूक्त," संहिता, पाठ-१, पृ. १४०, ६६. वही, पृ. १४०. ६७. श्वेता., १.२ ६८. उपनिषत्संग्रह, मुण्डकोपनिषत्, पृ. १७. ६९. द्वा. न. पृ. १८९. ७०. तद्यथा-पुरुषो हि ज्ञाता ज्ञानमयत्वात् । तन्मयं चेदं सर्वं तदेकत्वात् सर्वैकत्वाच्च भवतीति भावः । को भवति ? यः कर्ता ।
क: कर्ता ? यः स्वतन्त्रः । कः स्वतन्त्रः ? कोज्ञः ।
- वही, पृ. १७५. ७१. व्या. प्र., १८-१०-६४७ उद्धृत वही, पृ. १८९. ७२. ननु क्षीररसादि दध्यादेः कर्तृ, न च तज्ज्ञम्, न, तत्प्रवृत्तिशेषत्वाद् गोप्रवृत्तिशेषक्षीरदधित्ववत्, ज्ञशेषत्वाद्वा चक्रभ्रान्तन्तिवत् ।
द्वा. न. पृ. १७५. ७३. वही, मूल एवं टीका, पृ. १९०. ७४. तन्त्रवायककोशकारककोटवच्च तदात्मका एवैते संहारविसर्गबन्धमोक्षाः । यथा च सुदीप्तात् पावकाद्विस्फुलिंगा भवन्ति... | वही,
Jain Education International
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org