________________
वैदिक भाषा में प्राकृत के तत्त्व
२७३
पुव्व
विज्ज
थेरा कोहलं
उच्चा नीचा
पत्वा तम्हा जम्हा महा-मह
वैष्णवान्
पूर्व्य (यजु ४-३५-१)
वीर्य (शत ३-२-२-५) वीर्य (३३) आदि व्यञ्जनलोप युवां (ऋ. १-१७-७)
युवाम्, स्तुति (३४) मध्य-व्यञ्जनलोप
आता (नि० ४-१४२) आगतः, स्थविरः यामि (नि० १००)
याचामि, कुतूहलम् (३५) अन्त्य व्यञ्जन लोप उच्चा (ऋ१-१२३-२)
उच्चात् नीचा (ऋ२,१३,१२) नीचात् पश्चा (ऋ १-१२३-५)
पश्चात् तस्मा (अथर्व ८-१०-१) तस्मात् यस्मा (ऋ १-२५.५)
यस्मात् महा (ऋ १-१६५-२)
महान् वैष्णवा (यजु ५-२५-१)
पद के अंत में रहनेवाले म् का अनुस्वार __ अरं (ऋ १-५-३)
अदम् लोकानां (अ० ४-३५-१)
लोकानाम् अग्निं (सा० ३)
विष्णु (सा० ९१) (३७) विपर्यय
निष्टकर्य (वै० प्र० ३-१-१२३) । निसृकर्त्य
तर्क (नि० १०१-१३) कर्तुः, वाराणसी (३८) अघोष का घोष गुल्फ (अ० १-२०-२)
कुल्फ, एक गात (कत्रे प० ६१)
कार्त, अमुकः त्रिष्टुभ (ऋ १०,१४,१६) त्रिष्टुप, आकारः
सम्राड् (यजु ४-३९१) सम्राट् घटः (३९) घोष का अघोष
विभीदक (प्राकृत विमर्श) विभीतक, भवति
अदं
अग्निम् विष्णुम्
लोआणं अग्गि विण्णु
मरहट्ठ वाणारसी
एका अमुगो आगारो घडो
होदि-हवदि
परिसंवाद-४
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org