________________
MUNI JAMBŪVIJAYA
।। श्री शोश्वरपार्श्वनाथाय नमः ॥ ॥ श्री शान्तिनाथाय नमः ॥
॥ श्री सद्गुरुः शरणम् ।। जैनाचार्यश्री-हेमचन्द्रसूरिमुख्यशिष्याभ्याम् आचार्यरामचन्द्र-गुणचन्द्राभ्यां विरचितायां द्रव्यालङ्कारस्वोपज्ञटीकायां बौद्धग्रन्थेभ्य
उद्धृताः पाठाः सिद्धहेमशब्दानुशासनादिविविधग्रन्थप्रणेतारः कुमारपालभूपालप्रतिवोधकाः कलिकालसर्वज्ञा जैनाचार्या: श्री हेमचन्द्रसरयः विश्वविश्रुताः । तेषां रामचन्द्र-गुणचन्द्रप्रभृतयो बहवः शिष्या आसन् , तेषु रामचन्द्रः प्रधानशिष्यः । आचार्यरामचन्द्रेण बहवो प्रन्या विरचिताः, तेषु खोपज्ञटीकायुतो द्रव्यालङ्कारपन्य आचार्य रामचन्द्र-गुणचन्द्राभ्यां संमील्य व्यरचि । रामचन्द्र-गुणचन्द्रयोविस्तरेण परिचय: The नाट्यदर्पण of रामचन्द्र and गुणचन्द्र. A Critical Study by Dr. K. H. Trivedi (Lalbhai Dalpatbhai Series No. 9), L. D. Institute of Indology, Ahmedabad-9 1966 इत्यस्मिन ग्रन्थे Chapter V, Life, Date and Works of रामचन्द्र and गुणचन्द्र (pp. 209 - 244 ) इत्यत्र विस्तरेण वर्णितः । संक्षेपेण तु Jainism in Gujrat (A. D. 1100 to 1600) Ly C. B. Sheth (Vijaya Devasur Sangh Series 6, Bombay, Pp 92-93) इत्यत्र इत्थं वर्णितः -
" रामचन्द्रसरि was a prominent pupil of हेमसरि. He wrote the द्रव्यालंकारवृत्ति in V. S 1202 (A. D. 1145-6). He is called शतप्रबन्धक or the author of a hundred works, but it is more probable that he wrote a book called the शतप्रबन्ध. His other works are the कुमारविहारशतक, कौमुदीमित्रानन्दम् , द्वात्रिंशिका, नलविलास, निर्भयमीमव्यायोग, राघवाभ्युदय, यादवाभ्युदय, मल्लिकामकरन्दप्रकरण, रोहिणीमृगाप्रकरण, वनमाला नाटिका, सुधाकलश, हैमबृहदत्तिन्यास, व्यतिरेकद्वात्रिंशिका, आदिदेवस्तव, मुनिसुव्रतस्तव, नेमिस्तव, साधारणजिनस्तव etc.