________________ ठाणंगसुत्तं (मूलम्) जंबूदीवे दीवे भरहेरवतेसु वासेसु एगमेगाते ओसप्पिणी-उस्सप्पिणीए तओ उत्तमपुरिसा उप्पजिंसु वा उप्पजंति वा उप्पज्जिस्संति वा, तंजहा-अरहंता चक्कवट्टी बलदेव-वासुदेवा, एवं पुक्खरवरदीवडपच्चत्थिमद्धे / तओ अहाउयं पालंयति, तंजहा-अरहंता चक्कवट्टी बलदेव-वासुदेवा / तओ मज्झिममाउयं पालयंति, तंजहा-अरहंता चक्कवही बलदेव-वासदेवा / 153. बादरतेउकाइयाणं उक्कोसेणं तिन्नि राइंदियाइं ठिती पन्नत्ता / बादरवाउकाइयाणं उक्कोसेणं तिन्नि वाससहस्साई ठिती पन्नत्ता / 154. अह भंते ! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं एतेसि णं धन्नाणं कोट्ठाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्तामं ओलित्ताणं लित्ताणं लंछियाणं मुद्दियाणं पिहिताणं केवतितं कालं जोणी संचिट्ठति ? गोयमा! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं तिण्णि संवच्छराई, तेण परं जोणी पमिलायति, तेण परं जोणी पविद्धंसति, तेण परं जोणी विद्धंसति, तेण परं बीए अबीए भवति, तेण परं जोणोवोच्छेदे पन्नत्ते / / 155. दोच्चाते णं सक्करप्पभाते पुढवीते णेरइयाणं उक्कोसेणं तिण्णि सागरोवमाई ठिती पन्नत्ता / तच्चाते णं वालुयप्पभाते पुढवीते जहन्नेणं णेरइयाणं तिन्नि सागरोवमाइं ठिती पण्णत्ता / / पंचमाए णं धूमप्पभाए पुढवीए तिन्नि निरयावाससतसहस्सा पन्नत्ता / तिसु णं पुढवीसु नेरइया उसिणवेयणा पन्नत्ता, तंजहा-पढमाते दोच्चाते तच्चाते / तिसु णं पुणवीसु रतिया उसिणं वेयणं पच्चणुभवमाणा विहरंति, तंजहा-पढमाते दोच्चाते तच्चाते / 156. तओ लोगे समा सपक्खिं सपडिदिसिं पन्नत्ता, तंजहा-अप्पतिट्टाणे णरए, जंबूदीवे दीवे, सव्वट्ठसिद्धे महाविभाणे / /