________________ ठाणंगसुत्तं (मूलम्) 42. एगा तित्थसिद्धाणं वग्गणा, एगा अतित्थसिद्धाणं वग्गणा, एवं जाव एगा एक्कसिद्धाणं वग्गणा, एगा अणेक्कसिद्धाणं वग्गणा। एगा पढमसमयसिद्धाणं वग्गणा एवं जाव अणंतसमयसिद्धाणं वग्गणा // 43. (1) एगा परमाणुपोग्गलाणं वग्गणा, एवं जाव एगा अणंतपएसियाणं पोग्गलाणं वग्गणा 1 // एगा एगपदेसोगाढाणं पोग्गलाणं वग्गणा जाव एगा असंखेजपदेसोगाढाणं पोग्गलाणं वग्गणा 2 // एगा एगसमयट्ठितियाणं पोग्गलाणं वग्गणा जाव असंखेजसमयट्ठितियाणं पोग्गलाणं वग्गणा 3 / एगा एगगुणकालगाणं प्रोग्गलाणं वग्गणा जाव एगा असंखेज्जगुणकालगाणं पोग्गलाणं वग्गणा, एगा अणंतगुणकालगाणं पोग्गलाणं वग्गणा / एवं वण्ण-गंध-रस-फासा भाणियव्वा जाव एगा अणंतगुणलुक्खाणं पोग्गलाणं वग्गणा 4 / (2) एगा जहन्नपतेसियाणं खंधाणं वग्गणा, एगा उक्कस्सपतेसियाणं खंधाणं वग्गणा, एगा अजहन्नुक्कस्सपतेसियाणं खंधाणं वग्गणा 1, एवं जहन्नोगाहणगाणं उक्कस्सोगाहणगाणं अजहन्नुक्कस्सोगाहणगाणं 2, जहन्नट्ठितियाणं उक्कस्सट्ठितियाणं अजहन्नुक्कस्सद्वितीयाणं 3, जहन्नगुणकालगाणं उक्कस्सगुणकालयाणं अजहन्नुक्कस्सगुणकालगाणं, एवं वण्ण-गंध-रस-फासाणं वग्गणा भाणियव्वा, जाव एगा अजहन्नुक्कस्सगुणलुक्खाणं पोग्गलाणं वग्गणा 4 / 44. एगे जंबुद्दीवे दीवे सव्वदीवसमुदाणं जाव अद्धंगुलगं च किंचिविसेसाधिए परिक्खेवेणं / 45. एगे समणे भगवं महावीरे इमीसे ओसप्पिणीए चउव्वीसाए तित्थगराणं चरिमतित्थगरे सिद्ध बुद्धे मुत्ते जाव सव्वदुक्खप्पहीणे / 46. अणुत्तरोववातिया णं देवा णं एगं रतणिं उटुंउच्चत्तेणं पन्नत्ता / 47. अद्दाणक्खत्ते एगतारे पन्नत्ते / चित्ताणक्खत्ते एगतारे पन्नत्ते / सातीणक्खते एगतारे पन्नत्ते / 48. एगपदेसोगाढा पोग्गला अणंता पन्नत्ता, एवमेगसमयट्ठितीया। एगगुणकालगा पोग्गला अणंता पन्नत्ता, जाव एगगुणलुक्खा पोग्गला अणंता पन्नत्ता / // एगट्ठाणं समत्तं //