SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ११. कर्मणो भौतिकत्वेन यद्वैतदपि साम्प्रतम् । आत्मनोव्यतिरिक्तं तत् चित्रभावं यतो मतम् ॥ शक्तिरूपं तदन्ये तु सूरयः सम्प्रचक्षते । अन्ये तु वासनारूपं विचित्रफलदं मतम् ॥ -यतीन्द्रसूरि स्मारकसन्य आधुनिक सन्दर्भ में जैन धर्म - शास्त्रवार्तासमुच्चय ९५-९६ १२. समदर्शी आचार्य हरिभद्र, पृ० ५३ ५४ ॥ १३. वही, पृ० ५५ । १४. ततश्चेश्वर कर्तृत्त्ववादोऽयं युज्यते परम् । सम्यग्न्यायाविरोधेन यथाऽऽहुः शुद्धबुद्धतः । ईश्वरः परमात्मैव तदुक्तव्रतसेवनात् । यतो मुक्तिस्ततैस्तस्याः कर्ता स्वाद्गुणभावतः ॥ तदनासेवनादेव यत्संसारोऽपि तत्त्वतः । तेने तस्यापि कर्तृत्वं कल्प्यानं न दुष्यति ॥ शास्त्रवार्तासमुच्चय, २०३-२०५ १५. परमैश्वर्ययुक्तत्वान्मतः आत्मैव चेश्वरः । स च कर्तेति निर्दोषः कर्तृवादो व्यवस्थितः ॥ १६. प्रकृतिं चापि सन्यायात्कर्मप्रकृतिमेव हि ॥ एवं प्रकृतिवादोऽपि विज्ञेयः सत्य एव हि । कपिलोक्तत्वतश्चैव दिव्यो हि स महामुनिः । १७. अन्ये त्यभिदधत्येवमेतदास्थानिवृत्तये । क्षणिक सर्वमेवेति बुद्धेनोक्तं न तत्त्वतः ॥ विज्ञानमात्रमप्येवं बाह्यसंगनिवृत्तये । विनेयान् काचिदाश्रित्य यद्वा तद्देशनाऽर्हतः ॥ Jain Education International - वही, ४६४-४६५ १८. अन्ये व्याख्यानयत्येव समभावप्रसिद्धये । अद्वैतदेशना शास्त्रे निर्दिष्टश न तु तत्त्वतः ॥ वही, ५५० १९. ज्ञानयोगादतो मुक्तिरिति सम्यग् व्यवस्थितम् । तन्त्रान्तरानुरोधेन गीतं चेत्वं न दोषकृत् ॥ वहीं, ५७९ २०. यं श्रुत्वा सर्वशास्त्रेषु प्रायस्तत्त्वविनिश्चयः । जायते द्वेषशमन: स्वर्गसिद्धिसुखावहः । वही, २१. योगदृष्टिसमुच्चय, ८७ एवं ८८ २२. शास्त्रवार्तासमुच्चय, २० २३. योगदृष्टिसमुच्चय, ८६ - १०१ । २४. वही, १०७ - १०९ । २५. चित्रा तु देशनैतेषां स्याद् विनेयानुगुण्यतः । यस्मादेते महात्मानो भवव्याधिभिषग्वराः ॥ २६. यद्वा तत्तत्रायपेक्षा तत्कालादिनियोगतः । वही, २३२-२३७ ऋषिभ्यो देशना चित्रा तन्मूलैषाऽपि तत्त्वतः ॥ २७. मग्गो मग्गो लोए भांति, सव्वे मग्गणा रहिया । वही, २०७ २८. परमप्प मग्गणा जत्थ तम्मग्गो मुक्ख मग्गुति ॥ - वही,' १३४ वही, १३८ -सम्बोधप्रकरण, १/४ पूर्वार्ध वही, १/४ उत्तरार्ध २९. जत्थ य विसय कसायच्चागो मग्गो हविज्ज णो अण्णो । १/५ पूर्वार्ध ३०. सेयम्बरो य आसम्बरो य बुद्धो य अहव अण्णो वा । समभावभावि अप्पा लहइ मुक्खं न संदेहो || · वही, १/३ ३१. नामाइ चउप्पभेओ भणिओ । - वही, १/५ (व्याख्या लेखक की अपनी है। ) ३२. तक्काइ जोय करणा खोरं पयउं घयं जहा हुज्जा । -वही, १/७ ३३. भावगयं तं मग्गो तस्स विसुद्धीइ हेउणो भणिया । वही, १/११ पूर्वार्द्ध - ३४. तम्मि य पढमे सुद्दे सव्वाणि तयणुसाराणि वही, १/१० ३५. वही, १ / ९९ - १०४ ३६. वही, १/१०८ ३७. वही, २ / १०, १३, ३२, ३३, ३४. ३८. वही, २ / ३४-३६, ४२, ४६, ४९-५० २/५२, ५६-७४ ८८-९२ ३९. वही, २/२० ।। ४०. जह असुइ ठाणंपडिया चंपकमाला न कीरते सीसे । पासल्याइठाणे वट्टमाणा इह अपुज्जा । वही २/२२ ४१. जइ चरिउं नो सक्को सुद्धं जइलिंग महवपूयट्ठी । तो गिहिलिंग गिहे नो लिंगी पुणारिहओ ॥ वही, ४२. एयारिसाण दुस्सीलयाण साहुपिसायाण मत्ति पूव्वं । जे वंदनमंसाइ कुव्वंति न महापावा ? वही, १/११४ - mad११३ ]6ন - For Private & Personal Use Only तह उमग्गपक्खकरा । ४३. सुहसीलाओ सच्छंदचारिणो वेरिणो सिवपहस्स आणाभट्टाओ बहुजणाओ मा भणह संवृत्ति ॥ देवाइ दव्वभक्खणतप्परा साहु जणाणपओसं कारिणं मामणंह संघं ॥ जहम्म अनीई अणायार सेविणो धम्मनी पडिकूला । साहुपभि चडरो वि बहुया अवि मा भणह संघ असंघ संघ जे भणित रागेण अहव दोसेण । छेओ वा मुहुत्तं पच्छितं जायए सिं ॥ -वही, १ / ११९ - १२१, १२३ ४४. गम्भपवेसो वि वरं भदवरो नरयमास पासो वि मा जिण आणा लोवकरे वसणं नाम संघे वे ॥ ४५. वही, २/१०३ ४६. वही, २ / १०४ ४७. वेसागिहे गमणं जहा निसिद्धं सुकुल बहुयाणं । तह हीणावार जह जण संग सहाण पड़िसिद्धं ॥ परं दिट्ठि विसो सप्पो वरं हलाहलं विसं १/२७५ - - वही, २/१३२ www.jainelibrary.org
SR No.212139
Book TitleSamdarshi Acharya Haribhadra
Original Sutra AuthorN/A
Author
PublisherZ_Yatindrasuri_Diksha_Shatabdi_Smarak_Granth_012036.pdf
Publication Year1999
Total Pages25
LanguageHindi
ClassificationArticle & Ascetics
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy