________________
११. कर्मणो भौतिकत्वेन यद्वैतदपि साम्प्रतम् । आत्मनोव्यतिरिक्तं तत् चित्रभावं यतो मतम् ॥ शक्तिरूपं तदन्ये तु सूरयः सम्प्रचक्षते । अन्ये तु वासनारूपं विचित्रफलदं मतम् ॥
-यतीन्द्रसूरि स्मारकसन्य आधुनिक सन्दर्भ में जैन धर्म
-
शास्त्रवार्तासमुच्चय ९५-९६
१२. समदर्शी आचार्य हरिभद्र, पृ० ५३ ५४ ॥ १३. वही, पृ० ५५ ।
१४. ततश्चेश्वर कर्तृत्त्ववादोऽयं युज्यते परम् ।
सम्यग्न्यायाविरोधेन यथाऽऽहुः शुद्धबुद्धतः । ईश्वरः परमात्मैव तदुक्तव्रतसेवनात् ।
यतो मुक्तिस्ततैस्तस्याः कर्ता स्वाद्गुणभावतः ॥ तदनासेवनादेव यत्संसारोऽपि तत्त्वतः । तेने तस्यापि कर्तृत्वं कल्प्यानं न दुष्यति ॥ शास्त्रवार्तासमुच्चय, २०३-२०५
१५. परमैश्वर्ययुक्तत्वान्मतः आत्मैव चेश्वरः ।
स च कर्तेति निर्दोषः कर्तृवादो व्यवस्थितः ॥
१६. प्रकृतिं चापि सन्यायात्कर्मप्रकृतिमेव हि ॥ एवं प्रकृतिवादोऽपि विज्ञेयः सत्य एव हि । कपिलोक्तत्वतश्चैव दिव्यो हि स महामुनिः ।
१७. अन्ये त्यभिदधत्येवमेतदास्थानिवृत्तये । क्षणिक सर्वमेवेति बुद्धेनोक्तं न तत्त्वतः ॥ विज्ञानमात्रमप्येवं बाह्यसंगनिवृत्तये ।
विनेयान् काचिदाश्रित्य यद्वा तद्देशनाऽर्हतः ॥
Jain Education International
-
वही,
४६४-४६५
१८. अन्ये व्याख्यानयत्येव समभावप्रसिद्धये ।
अद्वैतदेशना शास्त्रे निर्दिष्टश न तु तत्त्वतः ॥ वही, ५५० १९. ज्ञानयोगादतो मुक्तिरिति सम्यग् व्यवस्थितम् ।
तन्त्रान्तरानुरोधेन गीतं चेत्वं न दोषकृत् ॥ वहीं, ५७९ २०. यं श्रुत्वा सर्वशास्त्रेषु प्रायस्तत्त्वविनिश्चयः ।
जायते द्वेषशमन: स्वर्गसिद्धिसुखावहः । वही, २१. योगदृष्टिसमुच्चय, ८७ एवं ८८
२२. शास्त्रवार्तासमुच्चय, २०
२३. योगदृष्टिसमुच्चय, ८६ - १०१ ।
२४. वही, १०७ - १०९ ।
२५. चित्रा तु देशनैतेषां स्याद् विनेयानुगुण्यतः । यस्मादेते महात्मानो भवव्याधिभिषग्वराः ॥ २६. यद्वा तत्तत्रायपेक्षा तत्कालादिनियोगतः ।
वही, २३२-२३७
ऋषिभ्यो देशना चित्रा तन्मूलैषाऽपि तत्त्वतः ॥ २७. मग्गो मग्गो लोए भांति, सव्वे मग्गणा रहिया
।
वही, २०७
२८. परमप्प मग्गणा जत्थ तम्मग्गो मुक्ख मग्गुति ॥
- वही,'
१३४
वही, १३८
-सम्बोधप्रकरण, १/४ पूर्वार्ध
वही, १/४ उत्तरार्ध २९. जत्थ य विसय कसायच्चागो मग्गो हविज्ज णो अण्णो । १/५ पूर्वार्ध ३०. सेयम्बरो य आसम्बरो य बुद्धो य अहव अण्णो वा । समभावभावि अप्पा लहइ मुक्खं न संदेहो ||
·
वही, १/३
३१. नामाइ चउप्पभेओ भणिओ । - वही, १/५ (व्याख्या लेखक की अपनी है। )
३२. तक्काइ जोय करणा खोरं पयउं घयं जहा हुज्जा ।
-वही, १/७
३३. भावगयं तं मग्गो तस्स विसुद्धीइ हेउणो भणिया । वही, १/११ पूर्वार्द्ध
-
३४. तम्मि य पढमे सुद्दे सव्वाणि तयणुसाराणि वही, १/१० ३५. वही, १ / ९९ - १०४ ३६. वही, १/१०८
३७. वही, २ / १०, १३, ३२, ३३, ३४.
३८. वही, २ / ३४-३६, ४२, ४६, ४९-५० २/५२, ५६-७४
८८-९२ ३९. वही, २/२०
।।
४०. जह असुइ ठाणंपडिया चंपकमाला न कीरते सीसे । पासल्याइठाणे वट्टमाणा इह अपुज्जा । वही २/२२ ४१. जइ चरिउं नो सक्को सुद्धं जइलिंग महवपूयट्ठी । तो गिहिलिंग गिहे नो लिंगी पुणारिहओ ॥
वही, ४२. एयारिसाण दुस्सीलयाण साहुपिसायाण मत्ति पूव्वं । जे वंदनमंसाइ कुव्वंति न महापावा ? वही, १/११४
-
mad११३ ]6ন
-
For Private & Personal Use Only
तह उमग्गपक्खकरा ।
४३. सुहसीलाओ सच्छंदचारिणो वेरिणो सिवपहस्स आणाभट्टाओ बहुजणाओ मा भणह संवृत्ति ॥ देवाइ दव्वभक्खणतप्परा साहु जणाणपओसं कारिणं मामणंह संघं ॥ जहम्म अनीई अणायार सेविणो धम्मनी पडिकूला । साहुपभि चडरो वि बहुया अवि मा भणह संघ असंघ संघ जे भणित रागेण अहव दोसेण । छेओ वा मुहुत्तं पच्छितं जायए सिं ॥
-वही, १ / ११९ - १२१, १२३ ४४. गम्भपवेसो वि वरं भदवरो नरयमास पासो वि मा जिण आणा लोवकरे वसणं नाम संघे वे ॥
४५. वही, २/१०३ ४६. वही, २ / १०४
४७. वेसागिहे गमणं जहा निसिद्धं सुकुल बहुयाणं । तह हीणावार जह जण संग सहाण पड़िसिद्धं ॥ परं दिट्ठि विसो सप्पो वरं हलाहलं विसं
१/२७५
-
- वही, २/१३२
www.jainelibrary.org