________________
२६० ]
X
अन्तिम पद्य है
श्रादायाभि जगाम माची • नामपुरी
X
Jain Education International
"नरूह्यो रूजवं भिन्दन्नापततोसिपारिण कुम्भे दन्तयुगे च
वाहस्याशु जघान
धाम अपरं विभ्रत्स धीरोत्तमो परैरविजितां
पृथ्वीराज विजय - एक ऐतिहासिक महाकाव्य
X
महाश्वमभितो
वीरैरनेकैर्वृतो
रहितान् वीरानिभारोहिणः । वाजिचरणानुच्च रिभानां दधत्
वारिणि गजो दीर्घास्तरङ्गानिव" ।। ६४२ ॥
X
X
X
सिंहायमाने परं
"एवं गर्जति सिंहराजतनये धर्मं संबुवति व्यतीतसुकृता हित्वा रणं निर्घुणाः । द्राक्सर्वेपि तिरोदधुनिजबल रूद्धातन्दन्तीभिः ये
साम्भीभूय रणांगणस्थविजयी
+
जेतु ं जनेशात्मज" ।। ६३७ ॥
X
युद्ध में विजय प्राप्त कर भगवती की स्तुति करते हैं। इसमें भगवती की गुरणमहिमा वरिंगत है"या भीतेन विरंचिना परिणुता हन्तु मधु कैटभम् नेत्रयुगलादाविर्बभूवाचिकम् ।
विष्णु बोधयितु च
तस्यैषा
पायान्तः
रेजे सहायोऽपि सः " ।। ६४६ ।।
विजयप्रदा निजपदं संसेदुषोऽधीश्वरी शरणं राङ्गणगतानागत्य
"मापप्तो विभुहोऽपि वेलेव प्रतिरोद्धमम्बुधि
लोकाम्बिका" ।। ६५२ ।।
"या
वेदरशेषता
सर्वाशयवेदिनी गुणमयी चिदुरूप च परावरान्तरचरी चित्तादि संचारिणी । सा माता जगतां मतिर्मतिमतां मां तिग्महेति क्षतं । चक्षुर्गोचरतामुपेत्य पातात्पतन्तं शिवा ।। ६६० ।।
सदया
स्तुति से प्रसन्न होकर भगवती ने दर्शन दिये । राजा सोढदेव के पुत्र दुलहराय को बालक के रूप
में संबोधन करती हुई उसने राजा की प्रसंशा की और उसे प्राशीर्वाद प्रदान किया
" एवं दुर्गतिहारिणी रणगते दुर्गा प्ररणम्यावनी पित्सत्यं गुलिकास्ति तत्सामयुगे व्यादीयमानवणे । ( ? ) तस्मिन वीरवरे विमुह्यति महो विध्वंसितध्वान्तिका भक्तत्रारणमहाव्रतासकरुणा
प्रादुर्वभूवाम्बिका ।। ६६१।।”
X
+ तप्तहृदय प्रोदग्रता पावली चलत्कल्लोकं भालामहम् ।
For Private & Personal Use Only
www.jainelibrary.org