________________
पिप्पल गच्छ गुर्वावलि
वीर जन्मोत्सव में
जिणवर जन्मि करइ सोमाई, तह नई राखइ देवि बाई । पीपल गच्छ परधान सुगीजर, श्री धर्मप्रभ सूरि प्रणमीजइ ॥ ५ ॥
साहित्य प्रति साहस धीरो, श्री सारंगदेव गुण गम्भीरो । कल्पवंचावर साहसधीरो, हेमु मंत्री ऋति सविचारो ॥ ६ ॥
Jain Education International
५
वीरजन्माभिषेक
सौधर्म्मवासी वरदो विमान: द्वात्रिंशलक्षाधिपः समानाः । सौधर्म्मनामा हरिराजगाम श्रीवीर जन्मोत्सवकर्तुकामः ॥ १ ॥
पूर्व सम्मदः पूर्व दिक्पतिः पूर्वदिग्मुख । स्नान सिंहासनं भेजे शक्रः क्रोड़ीकृतुप्रभुः ॥ २ ॥
हो भविक लोको ! धर्म्म प्रभावको द्वादशत्रतपालकु सावधानतया समाकर्यता 'हो भविक लोक पुण्य प्रभाव ! सावधान थिका सांमलुः । हुं सौधर्म्मइ देवलोकि । सौधर्म्मवतंसि विमानि बत्रीस लाख विमान तराइ परिवारि नेकि देव देवांगना तेहे परवर्यु हुंतु । ईराइ भरतखेत्रि मध्यम खंडि गोहिलवाड देसि राजि श्री सारंगदेव तराइ राजि । ठाकुर साधु तरणइ प्रतिराजि आाठमा तीर्थंकर श्री चन्द्रप्रभस्वामि तराइ भुवनि । श्री धर्म्मप्रभसूरि तराइ कल्पि वाच्यमानि मंत्रीश्वर हेमा तराइ उपरोधि चरम तीर्थंकर श्री महावीर तर जन्म जाणी महोच्छव करिवा श्रव्या छउं ॥ छ ॥
इशानवासी वर इन्द्रराजश्चतुर्भुज, शूलधृतौ करौ च । वृषेण श्राद्यो वृषवाहनश्च देवैः कृतं पुष्पकमास्थितोहं ॥ १ ॥
इहांतरे घोषनिनादत्रोधितो धृतो विमानैरिह चागतोहं । संख्येय लख्यैः किल अष्टविंशतैः समागतो वीरमहोत्सवेन ॥ २ ॥
ईशानकल्पादुत्तीर्य तिर्यग् दक्षिणवर्त्मना ।
एत्यं नंदीश्वरं दक्ष्यैशाना रतिकरे गिरौ ॥ ३ ॥
श्रावकाः पुण्यप्रभावकाः सकलकल्याणकारकाः सावधानतया श्रूयतां ।
मीशानदेवलोक
तर अष्टाविंशति विमान लक्षैरिह वीरमहोत्सवेन गुंदिकायां समागतो वर्त्तामहे ॥ अहो श्रावकु पुण्यप्रभावकु सकल कल्याणकारक सावधान थिका सांभलु । हुं ईशान देवलोक तु श्रठावीस लाख विमान तणउ अधिपति स्वामी । शूलपाणी वृषभवाहन हुंतउ । महाघोषा घंटा तराइ निनादि करी । पुष्पकविमानरूढः ईशान कल्पतु दक्षिण दिशिई ऊतरी नंदीश्वर तराइ मात्रिं श्रावी गुहिलवाडि देसि राज श्री सारंगदेव तराइ राजि ॥ १ ॥ छ ॥
२१
सनत्कुमाराधिपतिः सुरेन्द्रः समागतो जन्म महोत्सवाय । महच्चभत्त्याभिरभार संयुतः सुरासुरैः कांचनचूलिकायां ॥ १ ॥
For Private & Personal Use Only
www.jainelibrary.org