________________
१२४
काजी अम
नाट्यदर्पण
अभिनवभारती
४. अत्यन्तभक्तानामेवं नाम देवताः प्रसीदन्तीति देवताऽऽराधनपुरः सरमुपायानुष्ठा नमामिति । पृ० २५ ५. इह तावत् न निसर्गतः किञ्चित् चरितं मुख्यमङ्गं वा, किन्तु बहुष्वपि फलेषु
निरन्तर भक्ति भावितानामेवन्नामदेवताः प्रसीदन्ति, तस्माद् देवताराधनपुरस्सरमुपायानुष्ठानं कार्यमिति । पूर्वोक्त पृ० ४१२
...न निसर्गतः किञ्चिदाधिकारिकम् । पूर्वोक्त भाग - ३ पृ० २; जगत्कण्टकरावणोद्धरणं शरणाकविर्यस्यात्यन्तमुत्कर्षमभिप्रेति तत्फल- गतविभीषणरक्षणमित्याद्यपि हि प्रधानफले सीताप्रत्यानयनलक्षणे विवक्षिते न शक्तयन्तरव्यापारसाध्यम्'' । पूर्वोक्त पृ० ३; कविर्यत्फलमुत्कर्षेण विवक्षिते तत्प्रधानफलम् । पूर्वोक्त पृ० ४
मिष्टम् | रामप्रबन्धेषु हि सुग्रीवमैत्री - शरणागत विभीषणरक्षण सीताप्रत्यानयनादिषु सीताप्रत्यानयनस्यैव प्राधान्यं कविना प्रतिपादितम् । पृ० २७ ६. प्रयत्नान्तरे हि तदपि मुख्यं स्यात् तापसवत्सराजे हि वत्सराजस्य मुख्याय कौशाम्बीराज्यलाभाय प्रवृत्तेनैव यौगन्धरायण - व्यापारेण प्रासङ्गिकं वासवदत्तासङ्गमपद्मावती प्राप्त्यादिकर्मापि साध्यते । पृ० २७ ७. उपायस्वरूपापरिज्ञाने तद्विषयाणामा रम्भादीनाम् नैषामौदेशिको निबन्धक्रमः फलस्य मुख्यसाध्यस्य हेतव उपायाः । इह हेतुर्द्विधा अचेतनः ... चेतनोऽपि द्विधा मुख्य उपकरणभूतश्च । उपकरणभूतो द्विधा स्वार्थसिद्धियुतः परार्थसिद्धिपरः । परार्थसिद्धिपरश्च पूर्वः पताका, अन्यः प्रकरीति । पृ० ३७
८. गोपुच्छस्य च केशाः केचित्स्तोकमात्रया यिनः केचिन्मध्यावधयः केचिदंतव्यापिनः एवं प्रबन्धवस्तून्यपि । यथा रत्नावल्यां प्रमोदोत्सवो मुखसन्धावेव निष्ठितः, मुखोपक्षिप्त बाभ्रव्यादिवृत्तान्तश्च निर्वहणारम्भे रत्नावली प्राप्त्यादयश्च साररूपाः पदार्था अन्त इति । पृ० ३०
९. इत्यादि नायक प्रतिनायकामात्याद्याश्रयेण विचित्ररूपो बीजोपन्यास | पृ० ३९
Jain Education International
शक्त्यन्तरेऽपि पृथक् व्यापार्यमाणे तस्याप्याधिकारिकत्वमेव स्यात् । तापसवत्सराजे राज्यप्रत्यापत्तेः प्रधानफलत्वे वासवदत्तासङ्गमपद्मावती प्राप्त्यादी क्रियान्तरानुपयोग एव मन्तव्यः । पूर्वोक्त पृ० ३
तदनभिधाने उपायादिस्वरूपापरिज्ञानात् प्रारम्भाद्यवस्थानाम् यत्रार्थः फलं तस्य प्रकृतय उपाया फलहेतवः इत्यर्थः । तत्र जडचेतनतया द्विधा - करणम्.... । चेतनोऽपि द्विधा मुख्य उपकरणभूतश्च अन्त्योऽपि द्विधा स्वार्थसिद्धिसहिततया परार्थसिद्धया युक्तः शुद्धयापि च तत्राद्यो बिन्दुः द्वितीयः पताका तृतीयः प्रकरी | तासामौद्देशिकोक्तिवदुपनिबन्धक्रमनियम इत्यर्थः । पूर्वोक्त पृ० १२
अन्ये तु यदा गोपुच्छे केचिद्वाला : ह्रस्वाः केचिद्दीर्घाः । तद् यथारत्नावल्यां -प्रमोदोत्सवो मुखसन्धावेव निष्ठित इत्यादि यावत् बाभ्रव्यवृत्तान्तो मुखोपक्षिप्तो निर्वहणनिष्ठां प्राप्तः । साररूपाश्च पदार्थाः पर्यन्ते कर्तव्याः । पूर्वोक्त भाग-२ पृ० ४२८-४२९
तत्रापि कचिन्नायकोद्देशेन कचित्प्रतिनायका श्रयेणेत्यादिभेदेर्बहुधा भिद्यते । पूर्वोक्त भाग - ३ पृ० १३
For Private & Personal Use Only
www.jainelibrary.org