________________
નન્દીસૂત્રકે વૃત્તિકાર તથા પિનકાર
fev
पाटन - खेत्रवासी पाडाकी न्यायप्रवेशपञ्जिकाकी ताडपत्रीय प्रत्तिको पुष्पिकामें पाया जाता है । जो इस प्रकार है
न्यायप्रवेशशास्त्रस्य सद्वृत्तेरिह पञ्जिका स्वपरार्थ दृष्टा ( दृब्धा) स्पष्टा पार्श्वदेवगणिनाम्ना ||१|| ग्रह ९रस६ रुद्रै११र्युक्ते विक्रमसंवत्सरेऽनुराधायाम् । कृष्णायां च नवम्यां फाल्गुनमासस्य निष्पन्ना ॥२॥ न्यायप्रवेशविवृतेः कृत्वेमां पञ्जिकां यन्मयाऽवाप्तम् । कुशलोऽस्तु तेन लोको लभतामवबोधफलम तुलम् ॥३॥ यावल्लवणोदन्वान् यावन्नक्षत्रमण्डितो मेरुः । खे यावच्चन्द्रार्कौ तावदियं पञ्जिका जयतु ||४|| शुभमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥ ५ ॥
इति श्रीशीलभद्रसूरिशिष्य सुगृहीतनामधेय श्रीमद्धनेश्वर व रिशिष्यैः सामान्यावस्थाप्रसिद्ध पण्डितपार्श्वदेवगण्यभिधानविशेषावस्था वाप्त श्रीश्री चन्द्रसूरिनामभिः स्वपरोपकारार्थं दृब्धा विषमपदभञ्जिका न्यायप्रवेशकत्तेः पञ्जिका परिसमाप्तेति ॥
आचार्य श्री श्री चन्द्रसूरि, जिनका पूर्वावस्था में पार्श्वदेवगण नाम था, उन्होंने अपने गुरु श्री धनेश्वराचार्यको श्रीजिनवल्लभगणिविरचित सार्धशतकप्रकरण-अपरनाम-सूक्ष्मार्थविचारसारप्रकरण की वृत्तिकी रचना और उसके संशोधनादि में साहाय्य दिया था, ऐसा इस वृत्तिकी प्रशस्तिमें खुद वृत्तिकार गुरुने सूचित किया है । इस प्रशस्ति में श्री श्रीचन्द्रसूरिकी गुरु- प्रगुरु आदि परम्पराका और वंशादिका उपयुक्त वर्णन होनेसे यह प्रशस्ति यहाँ दी जाती है
सम्पूर्ण निर्मलकलाकलितं सदैव जाडयेन वर्जितमखण्डितवृत्तभावम् । दोषानुषङ्गरहितं नितरां समस्ति चान्द्रं कुलं स्थिरमपूर्वशशाङ्कतुल्यम् ॥१॥ तस्मिँश्चरित्रधनधामतया यथार्थाः संजज्ञिरे ननु धनेश्वरसूरिवर्याः ॥ नीहारहारहरहारविकाशिकाशसंकाशकीर्त्तिनिवहैर्घवलीकृताशाः ॥२॥
निःसङ्गविहारिणोऽमलगुणा विश्रान्तविद्याधख्याख्यातार इति क्षितौ प्रविदिता विद्वन्मनो मोदिनः । येऽनुष्ठानिजनेषु साम्प्रतमपि प्राप्तोपमाः सर्वतस्तेभ्यस्तेऽजितसिंहवरय इहाभूवन् सतां सम्मताः ॥३॥ उदामधामभवजन्तु निकामकामकामे भकुम्भतटपाटनसिंहपोताः ।
श्रीवर्द्धमानमुनिपाः सुविशुद्धबोधास्तेभ्योऽभवन् विशद कीर्तिवितानभाजः ||४|| लोकानन्दपयोधिवर्द्धनवशात् सद्वृत्ततासङ्गतैः सौम्यत्वेन कलाकलापकलनाच्छ्लाप्योदयत्वेन च । ध्वस्तध्वान्ततया ततः समभवश्चन्द्रान्वयं सान्वयं कुर्बाणाः शुचिशालिनोऽत्र मुनिपाः श्रीशीलभद्राभिघाः ॥५॥
निःसंख्यैरपि लब्धमुख्यगणनैराशाविकाशं सतां कुर्वाणैरपि सङ्कटीकृतदिगाभोगैर्गुणप्रीणिकैः । श्वेतैरप्यनुरञ्जितत्रिभुवनैर्येषां विशालैर्गुणैश्वित्रं कोऽपि यशः पटः प्रकटितः श्वेतो विचित्रैरपि ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org